SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-१७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५७७ ५७९] ECIAAAAA पश्चमोदेशके गङ्गादत्तस्य सिद्धिरुका, सा च भव्यानां केषाश्चित् स्वप्मेनापि सूचिता भवतीति स्वमस्वरूप पष्ठेनोच्यते || इत्येवंसम्बन्धस्यास्वेदमादिसूत्रम् कतिविहे णं भंते ! सुविणदंसणे पण्णते ?, गोयमा ! पंचविहे सुविणदसणे पण्णत्ते, तंजहा-अहातचे |पयाणे चिंतासुविणे तषिवरीए अवत्तदसणे ॥ सुत्ते णं भंते ! सुविण पासति जागरे सुविणं पासति सत्त-|| जागरे सुविणं पासति ?, गोयमा ! नो सुत्ते सुविणं पासह नो जागरे सुविणं पासइ सुत्तजागरे सुविणं || पासह ॥ जीवा गं भंते ! किं सुसा जागरा सुत्तजागरा?, गोयमा ! जीवा सुत्ताधि जागरावि सुत्तजाग-16 रावि, नेरड्या णं भंते । किं सुत्ता १ पुच्छा, गोयमा नेरइया सुत्ता नो जागरानो सुत्तजागरा, एवं जाव | चरिंदिया, पंचिंदियतिरिक्खजोणिया णं भंते । किं सुत्ता पुच्छा, गोयमा! सुत्ता नो जागरा सुत्तजाग-18 रावि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा नेरइया ॥ (सूत्रं ५७७)॥ संवुडे णं भंते ।। || सुविण पासइ असंवुडे सुविण पासह संबुडासंबुडे सुविणं पासइ, गोपमा ! संखुडेवि सुविण पासह असं-| बुडेवि सुविणं पासह संयुडासंधुडेवि सुविण पासइ, संखुडे सुविणं पासति अहातचं पासति, असंवुढे सुविणं | पासति तहावि तं होज्या अन्नहा वा तं होजा, संवुडासंबुडे सुविणं पासति एवं चेव ॥ जीवा णं भंते ! किं| संबुता असंबुडा संबुडासंधुडा, गोयमा ! जीवा संबुडावि असंबुडावि संघुडासंबुडावि, एवं जहेव सुत्ताणं || दंडओ तहेव भाणियो। कति णं मंते ! सुविणा पण्णत्ता, गोयमा ! बायालीसं सुविणा पन्नत्ता, करणं दीप अनुक्रम [६७७ -६७९] अत्र षोडशमे शतके षष्ठं-उद्देशक: आरब्ध: स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकाराः, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं ~326
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy