________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [५], मूलं [५७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५७६]
व्याख्या-13 हीए जावणादितरवेणं हस्थिणागपुरं मझमझेणं निग्गच्छा नि०२ जेणेव सहसंपवणे उजाणे तेणेव १६ शतके
प्रज्ञप्तिः उवा०२ छत्तादिते तित्थगरातिसए पासति एवं जहा उदायणो जाव सयमेव आभरणं मुयह स०२ सयअभयदेवी- मेव पंचमुट्टियं लोयं करेति स०२जेणेव मुणिमुपए अरहा एवं जहेव उदायणो तहेव पपइए, तहेव एकारस गङ्गदत्तपू.
भवादि या वृत्तिः अंगाई अहिजइ जाव मासियाए संलेहणाए सर्टि भत्ताई अणसणाए जाव छेदेति सहि भत्ताइं०२ आलो-3|| ॥७०८॥
सू ५७६ इयपडिकंते समाहिपत्ते कालमासे कालं किचा महासुके कप्पे महासामाणे विमाणे उचवायसभाए देवसयणिज्जंसि जाव गंगदत्तदेवत्ताए उववन्ने, तए णं से गंगदत्ते देवे अहुणोववन्नामेत्तए समाणे पंचविहाए पज्जसीए पजतिभावं गच्छति, तंजहा-आहारपज्जत्तीए जाव भासामणपजत्तीए, एवं खलु गोयमा । गंगदत्तेणं[8 देवेणं सा दिया देवड्डी जाव अभिसम गंगदत्तस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता, गोयमा ! सत्त-द रससागरोवमाई ठिती, गंगदत्ते णं भंते ! देवे ताओ देवलोगाओ आउक्खएणं जाव महावि. वासे |सिज्झिहिति जाच अंतं काहिति ॥ सेवं भंते।२त्ति ॥ (सूत्रं ५७६)॥ १६-५॥ _ 'दिवं तेयलेस्सं असहमाणे त्ति इह किल शकः पूर्वभवे कार्तिकाभिधानोऽभिनवश्रेष्ठी बभूव गङ्गदत्तस्तु जीर्णः। श्रेष्ठीति, तयोश्च प्रायो मत्सरो भवतीत्यसावसहनकारणं संभाव्यत इति, 'एवं जहा सूरियाभो ति अनेनेदं सूचित
॥७०८ |'सम्मादिही मिच्छादिट्ठी परित्तसंसारिए अणंतसंसारिए सुलभबोहिए दुल्लभबोहिए आराहए विराहए चरिमे अचरिमें इत्यादीति ।। षोडशशतस्य पञ्चमोद्देशः परिपूर्णता प्राप्तः॥१६-५॥
SAMACHAR
दीप अनुक्रम [६७६]
ॐॐॐॐॐ
अत्र षोडशमे शतके पंचम-उद्देशक: परिसमाप्त:
गंगदत्त-अनगारस्य कथा
~325