________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [६], मूलं [५७७-१७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५७७
ACCIENCE-C
५७९]
पासित्ता०४ एगं च णं महं सेयगोवरगं सुविणे पा०५ एगं च णं महं पउमसरं सपओ समंता कुसुमिया सुविणे०६ एगं च णं महं सागरं उम्मीवीयीसहस्सकलियं भुयाहिं तिनं मुविणे पासित्ता०७ एगं च णं महं दिणयरं तेयसा जलंतं सुविणे पासइ०८ एगं च णं महं हरिवेरुलियवन्नामेणं नियगेणं अंतेणं माणुसुत्सरं। पवयं सबओ समंता आवेढियं परिवेढियं सुविणे पासित्ताणं पडिबुद्धे ९ एगं च णं महं मंदरे पवए मंदरचू| लियाए उबरिं सीहासणवरगयं अप्पाणं सुविणे पासित्ता णं पडिबुद्धे १० । जपणं समर्ण भगवं म. एग घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पा० जाव पडिबुद्धे तपणं समणेणं भगवया महा. मोहणिज्जे कम्मे मूलाओ उग्घायिए १ जनं समणे भ० म० एगं महं सुकिल्लजाव पडिबुद्धे तण्णं समणे भ० म० सुक| ज्झाणोवगए विहरति, जपणं समणे भ०म० एगं महं चित्तविचित्तजाव पडिबुद्धे तपणं समणेभ०म०विचितं ससमयपरसमइयं दुवालसंग गणिपिडगं आघवेति पन्नवेति परवेति दंसेति निदंसेति उवदंसेति, तंजहाआयारं सूयगडं जाव दिद्विवायं ३, जपणं समणे भ० म० एगं महं दामदुगं सवरयणामयं सुविणे पासित्ताणं
पडिबुद्धे तण्णं समणे भ०म० दुविहं धम्म पनवेति, तं०-आगारधम्म वा अणागारधम्म वा ४, जपणं समणे है भ० म०एगं मई सेयगोवग्गं जाव पडिबुद्धे तणं समणस्स भ० म० चाउचपणाइने समणसंघे, तं०-समणा |समणीओ सावया सावियाओ५, जपणं समणे भ० म० एगं महं पउमसरं जाव पडिबुद्धे तणं समणे जाव चीरे चउबिहे देवे पन्नवेति, तं०-भवणवासी वाणमंतरे जोतिसिए वेमाणिए ६, जन्नं समणे भग०म० एगं
दीप अनुक्रम
3Ck
[६७७
-६७९]
| स्वप्न-दर्शन, स्वप्नद्रष्टा, स्वप्नस्य प्रकारा:, भगवता द्रष्टा दश-स्वप्ना: एवं तस्य फलं
~328~