________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [५७३-५७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५७३
-५७५]]
CSBC
एचमाइक्खामि ४ परिणममाणा पोग्गला जाब नो अपरिणया सच्चमेसे अष्टे,तए णं से गंगदत्ते देवे समणस्स भगचओ महावीरस्स अंतियं एयमह सोचा निसम्म हडतुडे समर्ण भगवं महावीर वंदति नम०२ नच्चासन्ने | जाव पजुवासति, तए णं समणे भ०महावीरे गंगदत्तस्स देवस्स तीसे य जाव धम्म परिकहेइ जाव आराहए भवति, तए णं से गंगदत्ते देवे समणस्स भगवओ० अंतिए धम्मं सोचा निसम्म हहतुढे उठाए उठेति उ०९ समणं भगवं महावीर बंदति नर्मसति २एवं बयासी-अहण्हं भंते ! गंगदत्ते देवे किं भवसिद्धिए
अभवसिद्धिए ? एवं जहा सरियाभो जाव बत्तीसतिविहं नविहं उवदंसेति उव०२ जाव तामेव दिसं दीपडिपए (सूत्रं ५७५)॥
तेण'मित्यादि, इह सर्वोऽपि संसारी बाह्यान पुद्गलाननुपादाय न काञ्चित् क्रियां करोतीति सिद्धमेव, किन्तु देवः किल महर्धिकः, महर्द्धिकत्वादेव च गमनादिक्रियांमा कदाचित् करिष्यतीति सम्भावनायां शक्रः प्रश्नं चकार-'देवे गं भंते।||
इत्यादि, "भासित्सए वा बागरित्तए चति भापितु-वक्तुं व्याकर्तुम्-उत्तरं दातुमित्यनयोर्विशेषः, प्रश्नवायं तृतीयः,द है उन्मेषादिश्चतुर्थः, आकुष्टनादिः पञ्चमः, स्थानादिः षष्ठः, विकुर्वितुमिति सप्तमः, परिचारयितुमष्टमः ८'उक्खित्तपसिण
वागरणाईति उत्क्षिसानीचोखिप्तामि-अविस्तारितस्वरूपाणि प्रच्छनीयत्वात्प्रश्नाः व्याक्रियमाणत्वास व्याकरणानि यानि तानि तथा 'संभंतियबंदणएवं ति सम्पम्तिः सम्धमा औत्सुक्य तया निवृत्त साम्धान्तिक यद्वन्दनं तत्तथा तेन । 'परिणममाया पोग्यलामो परिणपति वर्तमानातीतकालयविरोधादत पवाह-अपरिणय'ति, बहवोपपत्तिमाह
दीप अनुक्रम [६७३-६७५]
~322