________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [५७३-५७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[५७३
-५७५]]
व्याख्या
परिणमन्तीति कृत्वा नो परिणतास्ते व्यपदिश्यन्त इति मिथ्यादृष्टिवचनं, सम्यग्दृष्टिः पुनराह-परिणममाणा पोग्गला- १६ शतके
परिणया नो अपरिणय'त्ति, कुतः इत्याह-परिणमन्तीतिकृत्वा पुद्गलाः परिणता नो अपरिणताः, परिणमन्तीति हि यद-15 उद्देशाप अभयदेवी- च्यते तत्परिणामसद्भावे नान्यथाऽतिप्रसङ्गात्, परिणामसद्भावे तु परिणमन्तीति व्यपदेशे परिणतत्वमवश्यंभावि, यदि हि गङ्गदत्तपूया वृत्तिः२
|परिणामे सत्यपि परिणतत्वं न स्यात्तदा सर्वदा तदभावप्रसङ्ग इति । 'परिवारो जहा सूरियाभस्से'त्यनेनेदं सूचित-1| वैभवादि ॥७०७॥
'तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिबईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अमेहि य बहुहिं महासामाण-8 सू ५७६ |विमाणवासीहिं वेमाणिएहिं देवेहिं सद्धिं संपरिबुडे' इत्यादि।
भंतेत्ति भगवं गोयमे समणं भगवं महावीर जाव एवं वयासी-गंगदत्तस्स णं भंते ! देवस्स सा दिया| | देवड्डी दिखा देवजुती जाव अणुप्पविट्ठा ?, गोयमा ! सरीरं गया सरीरं अणुप्पविट्ठा कडागारसालादिहतो |जाब सरीर अणुप्पचिट्ठा । अहो णं भंते ! गंगदते देचे महहिए जाव महेसक्खे ?, गंगदत्तेणं भंते ! देवेणं | |सा दिवा देवही दिवा देवजुत्ती किण्णा लद्धा जाव गंगदत्तेणं देवेणं सा दिवा देवही जाव अभिसमन्नागया ,
गोयमादी समणे भगवं महावीरे भगवं गोयम एवं क्यासी-एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंचुदहीवे २ भारहे वासे हस्थिणापुरे नामं नगरे होत्था वन्नओ, सहसंबवणे उजाणे वन्नओ, तत्थ णं हस्थिणापुरे |
| ॥७०७॥ नगरे गंगदत्ते नाम गाहावती परिवसति अह जाव अपरिभए, तेणं कालेणं २ मुणिमुखए अरहा आदिगरे * जाव सपन्नू सवदरिसी आगासगएणं चक्कणं जाब पकहिजमाणेणं प० सीसगणसंपरिखुढे पुवाणुपुर्वि
दीप अनुक्रम [६७३-६७५]
गंगदत्त-अनगारस्य कथा
~323