SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [५७३-५७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५७३ -५७५]] व्याख्या परिणमन्तीति कृत्वा नो परिणतास्ते व्यपदिश्यन्त इति मिथ्यादृष्टिवचनं, सम्यग्दृष्टिः पुनराह-परिणममाणा पोग्गला- १६ शतके परिणया नो अपरिणय'त्ति, कुतः इत्याह-परिणमन्तीतिकृत्वा पुद्गलाः परिणता नो अपरिणताः, परिणमन्तीति हि यद-15 उद्देशाप अभयदेवी- च्यते तत्परिणामसद्भावे नान्यथाऽतिप्रसङ्गात्, परिणामसद्भावे तु परिणमन्तीति व्यपदेशे परिणतत्वमवश्यंभावि, यदि हि गङ्गदत्तपूया वृत्तिः२ |परिणामे सत्यपि परिणतत्वं न स्यात्तदा सर्वदा तदभावप्रसङ्ग इति । 'परिवारो जहा सूरियाभस्से'त्यनेनेदं सूचित-1| वैभवादि ॥७०७॥ 'तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिबईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अमेहि य बहुहिं महासामाण-8 सू ५७६ |विमाणवासीहिं वेमाणिएहिं देवेहिं सद्धिं संपरिबुडे' इत्यादि। भंतेत्ति भगवं गोयमे समणं भगवं महावीर जाव एवं वयासी-गंगदत्तस्स णं भंते ! देवस्स सा दिया| | देवड्डी दिखा देवजुती जाव अणुप्पविट्ठा ?, गोयमा ! सरीरं गया सरीरं अणुप्पविट्ठा कडागारसालादिहतो |जाब सरीर अणुप्पचिट्ठा । अहो णं भंते ! गंगदते देचे महहिए जाव महेसक्खे ?, गंगदत्तेणं भंते ! देवेणं | |सा दिवा देवही दिवा देवजुत्ती किण्णा लद्धा जाव गंगदत्तेणं देवेणं सा दिवा देवही जाव अभिसमन्नागया , गोयमादी समणे भगवं महावीरे भगवं गोयम एवं क्यासी-एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंचुदहीवे २ भारहे वासे हस्थिणापुरे नामं नगरे होत्था वन्नओ, सहसंबवणे उजाणे वन्नओ, तत्थ णं हस्थिणापुरे | | ॥७०७॥ नगरे गंगदत्ते नाम गाहावती परिवसति अह जाव अपरिभए, तेणं कालेणं २ मुणिमुखए अरहा आदिगरे * जाव सपन्नू सवदरिसी आगासगएणं चक्कणं जाब पकहिजमाणेणं प० सीसगणसंपरिखुढे पुवाणुपुर्वि दीप अनुक्रम [६७३-६७५] गंगदत्त-अनगारस्य कथा ~323
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy