SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [४], मूलं [५७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५७२] तरुणे वल जाव मेहावी निउणसिप्पोवगए एग महं सामलिगंडियं उल्लं अजडिलं अगंठिल्लं अचिक्कणं द अवाइद्धं सपत्तियं तिक्खेण परसुणा अकमेजा, तए णं से णं पुरिसे नो महंताई २ सद्दाई करेति महंताई है। दलाई अबदालेति, एवामेव गोयमा समणाणं निग्गंधाणं अहाबादराई कम्माई सिढिलीकयाई णिहियाई कयाईजाव खिप्पामेव परिविद्धत्थाई भवंति जावतियं तावतिय जाव महापजवसाणा भवंति, से जहा वा दाकद पुरिसे सुफतणहत्वगं जायतेयंसि पक्खिवेज्जा एवं जहा छट्ठसए तहा अयोकवल्लेचि जाव महाप०* भवंति, से तेणद्वेणं गोयमा! एवं चुचह जावतियं अन्नइलायए समणे निग्मंथे कम्मं नितं चेव जाव वासको ||डाकोडीए वा नो खवयंति ॥ सेवं भंते । सेवं भंते ! जाव विहरह। (सर्च ५७२)॥१६-४॥ 'रायगिहे'इत्यादि, 'अन्नगिलायतेत्ति अन्नं विना ग्लायति-लानो भवतीत्यन्नग्लायकः प्रत्यग्रकूरादिनिष्पत्तिं यावद् * बुभुक्षातुरतया प्रतीक्षितुमशक्नुवन् यः पर्युषितकूरादि प्रातरेव भुते कूरगडकप्राय इत्यर्थः, चूर्णिकारेण तु निःस्पृहत्त्वात् 'सीवकूरभोई अंतपंताहारों त्ति व्याख्यातं, अथ कथमिदं प्रत्याय्यं यदुत नारको महाकष्टापन्नो महताऽपि कालेन तावत्कर्म | न क्षपयति यावत्साधुरल्पकष्टापन्नोऽल्पकालेनेति ?, उच्यते, दृष्टान्ततः, स चार्य-से जहानामए केह पुरिसे'त्ति यथेति दृष्टान्ते नाम-सम्भावने ए इत्यलङ्कारे 'सेति स कश्चित्पुरुषः 'जुन्नेत्ति जीर्णः-हानिगतदेहा, सच कारणवशादवृद्धभा|| वेऽपि स्यादत आह-'जराजजरियदेहे'सि व्यक्तं, अत एव 'सिढिल(त्तलबालितरंगसंपिणमसेत्ति शिथिलतया त्वचाक्लीतरनैश्च संपिनद्धं-परिणत गावं-देहो पस्य स तथा 'पबिरलपरिसडियदंतसेदिति प्रविरला:-केचित् कचिच्च दीप अनुक्रम [६७२ ~318~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy