________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [४], मूलं [५७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५७२]
व्याख्या-18|| परिशटिता दंता यस्यां सा तथाविधा श्रेणिर्दन्तानामेव यस्य स तथा 'आउरे'त्ति आतुर:-दुःस्थः 'झुझिए'त्ति बुभुक्षितः
प्रज्ञप्तिः झुरित इति टीकाकारः 'दुव्बले'त्ति बलहीनः 'किलंतेत्ति मनःक्लमं गतः,एवंरूपो हि पुरुषश्छेदनेऽसमर्थों भवतीत्येवं विशेअभयदेवी- II
पितः, 'कोसंबगंडियंति 'कोसंब'त्ति वृक्षविशेषस्तस्य गण्डिका-खण्डविशेषस्तां 'जडिलं'ति जटावतीं वलितोद्वलितामिति या वृत्तिः२
वृद्धाः 'गंठिलं'ति ग्रन्धिमतीं 'चिकणं'ति श्लक्ष्णस्कन्धनिष्पन्नां 'वाइद्धन्ति व्यादिग्धां-विशिष्टद्रव्योपदिग्धां वनामिति ॥७०५॥
वृद्धाः 'अपत्तियं ति अपात्रिकाम्-अविद्यमानाधाराम् , एवम्भूता च गण्डिका दुश्छेद्या भवतीत्येवं विशेषिता, तथा परशुरपि मुण्डः-अच्छेदको भवतीति मुण्ड इति विशेषितः, शेषं तूद्देशकान्तं यावत् षष्ठशतवव्याख्येयमिति ॥ षोडश- शते चतुर्थः ॥१६-४॥
१६ शतके उद्देशः५ शक्रस्याष्टोक्षिप्तप्रश्नाः |सू ५७३
परिणताः सू५७४
दीप अनुक्रम [६७२
चतुर्थोद्देशके नारकाणां कर्मनिर्जरणशक्तिस्वरूपमुक्तं, पञ्चमे तु देवस्यागमनादिशक्तिस्वरूपमुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
तेणं कालेणं तेणं समएणं उलयतीरे नाम नगरे होत्था बन्नओ, एगर्जबूर चेहए बन्न ओ, तेणं कालेणं तेणं 8
समएणं सामी समोसढे जाव परिसा पज्जुवासति, तेणं कालेणं २ सके देविंद देवराया वजपाणी एवं जहेव। 18|| वितियउद्देसए तहेव दिवेणं जाणविमाणेणं आगओ जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छह २॥3
जाव नमंसित्ता एवं ययासी-देवेणं भंते ! महहिए जाव महेसक्खे बाहिरए पोग्गले अपरियाइत्ता पभू
*
*
॥७०५॥
अत्र षोडशमे शतके चतुर्थ-उद्देशक: परिसमाप्त: अत्र षोडशमे शतके पंचम-उद्देशक: आरब्ध:
~319~