SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [४], मूलं [५७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५७२] व्याख्या-18|| परिशटिता दंता यस्यां सा तथाविधा श्रेणिर्दन्तानामेव यस्य स तथा 'आउरे'त्ति आतुर:-दुःस्थः 'झुझिए'त्ति बुभुक्षितः प्रज्ञप्तिः झुरित इति टीकाकारः 'दुव्बले'त्ति बलहीनः 'किलंतेत्ति मनःक्लमं गतः,एवंरूपो हि पुरुषश्छेदनेऽसमर्थों भवतीत्येवं विशेअभयदेवी- II पितः, 'कोसंबगंडियंति 'कोसंब'त्ति वृक्षविशेषस्तस्य गण्डिका-खण्डविशेषस्तां 'जडिलं'ति जटावतीं वलितोद्वलितामिति या वृत्तिः२ वृद्धाः 'गंठिलं'ति ग्रन्धिमतीं 'चिकणं'ति श्लक्ष्णस्कन्धनिष्पन्नां 'वाइद्धन्ति व्यादिग्धां-विशिष्टद्रव्योपदिग्धां वनामिति ॥७०५॥ वृद्धाः 'अपत्तियं ति अपात्रिकाम्-अविद्यमानाधाराम् , एवम्भूता च गण्डिका दुश्छेद्या भवतीत्येवं विशेषिता, तथा परशुरपि मुण्डः-अच्छेदको भवतीति मुण्ड इति विशेषितः, शेषं तूद्देशकान्तं यावत् षष्ठशतवव्याख्येयमिति ॥ षोडश- शते चतुर्थः ॥१६-४॥ १६ शतके उद्देशः५ शक्रस्याष्टोक्षिप्तप्रश्नाः |सू ५७३ परिणताः सू५७४ दीप अनुक्रम [६७२ चतुर्थोद्देशके नारकाणां कर्मनिर्जरणशक्तिस्वरूपमुक्तं, पञ्चमे तु देवस्यागमनादिशक्तिस्वरूपमुच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् तेणं कालेणं तेणं समएणं उलयतीरे नाम नगरे होत्था बन्नओ, एगर्जबूर चेहए बन्न ओ, तेणं कालेणं तेणं 8 समएणं सामी समोसढे जाव परिसा पज्जुवासति, तेणं कालेणं २ सके देविंद देवराया वजपाणी एवं जहेव। 18|| वितियउद्देसए तहेव दिवेणं जाणविमाणेणं आगओ जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छह २॥3 जाव नमंसित्ता एवं ययासी-देवेणं भंते ! महहिए जाव महेसक्खे बाहिरए पोग्गले अपरियाइत्ता पभू * * ॥७०५॥ अत्र षोडशमे शतके चतुर्थ-उद्देशक: परिसमाप्त: अत्र षोडशमे शतके पंचम-उद्देशक: आरब्ध: ~319~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy