________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [५७१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५७१]
'तए णमित्यादि । 'पुरच्छिमेणंति पूर्वभांगे-पूर्वाह्न इत्यर्थः 'अवहृति अपगतार्द्धमर्द्धदिवसं यावत् न कल्पते हस्ताद्याकुण्टयितुं कायोत्सर्गव्यवस्थितत्वात् 'पञ्चच्छिमेणं'ति पश्चिमभागे 'अवहृ दिवसं ति दिनाई थावत् कल्पते हस्ताद्या-1 कुण्टयितुं कायोत्सर्गाभावात् , एतच्च चूपर्यनुसारितया व्याख्यातं, 'तरस यत्ति तस्य पुनः साधोरेवं कायोत्सर्गाभिग्रहवतः 'अंसियाओ'त्ति अर्शासि तानि च नासिकासत्कानीति चूर्णिकारः, 'तं च'त्ति तं चानगारं कृतकायोत्सर्ग लम्बमानार्शसम् । 'अदक्खु'त्ति अद्राक्षीत् , ततश्चार्शसां छेदार्थ 'ईसिं पाडेइ'त्ति तमनगारं भूम्यां पातयति, नापातितस्यार्शश्छेदः कर्तुं 5 शक्यत इति, 'तस्म'त्ति वैद्यस्य 'क्रिया' व्यापाररूपा सा च शुभा धर्मबुद्ध्या छिन्दानस्य लोभादिना त्वशुभा 'क्रियते। भवति 'जस्स छिज्जइत्ति यस्य साधोरीसि छिद्यन्ते नो तस्य क्रिया भवति निर्व्यापारत्वात् , किं सर्वथा क्रियाया अभावः !, नैवमत आह-'नन्नत्थे'त्यादि, नेति योऽयं निषेधः सोऽन्यत्रैकस्माद्धर्मान्तरायाद्, धर्मान्तरायलक्षणक्रिया || तस्यापि भवतीति भावः, धर्मान्तरायश्च शुभध्यानविच्छेदादर्शश्छेदानुमोदनाद्वेति ॥ पोडशशते तृतीयः ॥ १६-३॥
दीप अनुक्रम [६७१]
अनन्तरोद्देशकेऽनगारवक्तव्यतोक्ता, चतुर्थेऽप्यसावेयोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्रायगिहे जाच एवं वयासी-जावतियन्नं भंते ! अन्नइलायए समणे निग्गंधे कम निजरेति एवतिय कम्मं| नरएम नेरतियाणं वासेण वा वासेहिं वा वाससएहिं वा खवति ?, णो तिणढे समढे, जावतियण्णं भंते । चउत्थभत्तिए समणे निग्गंथे कम्मं निजरेति एवतियं कम्मं नरएसु नेरहया वाससएर्ण वा वाससएहिं वा
AREauratonintamational
अत्र षोडशमे शतके तृतीय-उद्देशक: परिसमाप्त: अत्र षोडशमे शतके चतुर्थ-उद्देशक: आरब्ध:
~316