________________
आगम
(०५)
प्रत
सूत्रांक
[५७० ]
दीप
अनुक्रम [६७०]
[भाग-१०] “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः)
शतक [१६], वर्ग [–], अंतर्-शतक [-], उद्देशक [३], मूलं [५७०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २ *
॥७०३ ॥
बंधइ १, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा छविहबंधए वा' इत्यादि, इह सङ्ग्रहगाथा कचिद् दृश्यते - "वेयावेओ पढमो १ वेयाबंधो य बीयओ होइ २ । बंधावेओ तइओ ३ चडत्थओ बंधबंधो उ ४ ॥ १ ॥” इति ।। अनन्तरं बन्धक्रिया उक्तेति क्रियाविशेषाभिधानाय प्रस्तावनापूर्वकमिदमाह -
कर्म प्रकृत्ति- वेदनं
समभवं महावीरे अन्नदा कदापि रायगिहाओ नगराओ गुणसिलाओ चेहयाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति, तेणं कालेणं तेणं समएणं उयतीरे नामं नगरे होत्था बन्नओ, तस्स णं उतीरस्स नगरस्स बहिया उत्तरपुरच्छि मे दिसिभाए एत्थ णं एगजंबूए नामं चेइए होत्था बनाओ, तए णं समणे भगवं महावीरे अन्नदा कदायि पुचाणुपुत्रिं चरमाणे जाव एगजंबूए समोसढे जाव परिसा पडिगया, भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदह नमसह वंदित्ता नर्मसित्ता एवं वयासी- अणगारस्स भंते ! भावियप्पणी छणं अणिक्खित्तेणं जाव आयावेमाणस्स तस्स णं पुरच्छिमेणं अहं दिवसं नो कप्पति हत्थं वा पादं वा बाहं वा ऊरुं वा आउट्टावेत्तए वा पसारेतए वा, पञ्चच्छिमेणं से अवद्धं दिवस कप्पति हत्थं वा पादं वा जाय करूँ वा आउंटावेत्तए वा पसारेत्तए वा, तस्स णं अंसियाओ लंबंति तं च वेजे अदक्खु ईसिं पाडेति ईसि २ अंसियाओ छिंदेजा से नूणं भंते! जे छिंदति तस्स किरिया कजति जस्स छिज्जति नो तरस किरिया कज्जइ णण्णत्थेगेणं धम्मंतराइएणं ?, हंता गोयमा । जे छिंदति जाव धम्मंतराएणं । सेवं भंते ! सेवं भंतेति ॥ (सूत्रं ५७१ ) ।। १६-३ ।।
can Internation
For Parts Only
~315~
१६ शतके उद्देशः २ अशछेदे क्रिया सू ५७१
॥७०३ ॥