SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [३], मूलं [५७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५७०] ||नमन्यासां प्रकृतीनां यत्रोद्देशकेऽभिधीयते स वेदावेदः स एवोदेशकः-प्रज्ञापनायाः सप्तविंशतितमं पदं वेदावेदोदेशकः, दीर्घता चेह सज्ञात्वात् , स चैवमर्थतः-गोतम ! अष्ट कर्मप्रकृतीवेदयति सप्त वा मोहस्य क्षये उपशमे वा (शेषघातिक्षये चतस्रो वा), एवं मनुष्योऽपि, नारकादिस्तु वैमानिकान्तोऽष्टावेवेत्येवमादिरिति । 'वेदाबंधोवि तहेवत्ति एकस्याः कर्मप्रकृतेर्वेद-वेदने अन्यासां कियतीनां बन्धो भवतीति प्रतिपाद्यते यत्रासौ वेदावन्ध उच्यते, सोऽपि तथैव प्रज्ञापना-13 यामिवेत्यर्थः, स च प्रज्ञापनायां षडूविंशतितमपदरूपः, एवं चासौ- कई णं भंते ! कम्मप्पगडीओ पण्णत्ताओ, गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ताओ, तंजहा-णाणावरणं जाव अंतराइयं, एवं नेरइयाणं जाव वेमाणियाणं ।जीवेणं| भंते ! णाणावरणिज कम्मं वेदेमाणे कइ कम्मपगडीओ बंधइ ?, गोयमा ! सत्तविहबंधए वा अङ्कविहबंधए वा छबिहबंधए वा एगविहबंधए वा' इत्यादि, तत्राष्टविधवन्धकः प्रतीतः, सप्तविधबन्धकस्त्वायुबन्धकालादन्यत्र, पइविधबन्धक आयुमोहवर्जानां सूक्ष्मसम्परायः, एकविधबन्धको वेदनीयापेक्षयोपशान्तमोहादिः, 'बंधावेदोवि तहेव'त्ति एकस्याः कर्मप्रकृतेर्बन्धे सत्यन्यासां कियतीनां वेदो भवति ? इत्येवमर्थो बन्धावेद उद्देशक उच्यते, सोऽपि तथैव-प्रज्ञापनायामिवेत्यर्थः, स च प्रज्ञापनायां पञ्चविंशतितमपदरूपः, एवं चासौ-'कइ णं भंते ! इत्यादि प्रागिष, विशेषस्त्वयं-'जीवे णं भंते ! णाणावरणिज | कर्म बंधेमाणे कइ कम्मपगडीओ वेएइ, गोयमा ! नियमा अझ कस्मप्पगडीओ वेएई' इत्यादि, 'बंधाबंधोत्ति एकस्या बन्धे यासां कियतीनां वन्धः? इति यत्रोच्यतेऽसौ बन्धावन्ध इत्युच्यते, स च प्रज्ञापनायां चतुर्विंशतितमं पद, सर्व-कह ण'मित्यादि सवैव, विशेषः पुमरय-'जीवे ण मंते ! णाणावरणिज कर्म बंधेमाणे कई कम्मप्पगडीओ KNESSPASACROCES दीप अनुक्रम [६७०] कर्म-प्रकृत्ति-वेदनं ~3144
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy