SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [५६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५६९] व्याख्या-8 पुद्गलाः परिणमन्ति अतो नोऽचेयकृतानि कर्माणि-नासश्चयरूपाणि कमाणि, असञ्चयरूपाणामतिसूक्ष्मत्वेनासातोत्पाद-४१६ शतके प्रज्ञप्तिः कत्वासम्भवाद् विपलववदिति, तथा 'आयके इत्यादि, 'आतङ्कः' कृच्छ्रजीवितकारी ज्वरादिः 'से' तस्य जीवस्य 'वधायरा उद्देशः ३ अभयदेवी- मरणाय भवति, एवं 'सङ्कल्पः' भयादिविकल्पः मरणान्तः-मरणरूपोऽन्तो-विनाशो यस्मात्सः मरणान्तः-दण्डादिधातः, कर्मप्रकृति तत्र च 'तथा तेन २ प्रकारेण वधजनकत्वेन ते 'पुद्गला' आतङ्कादिजनकासातसंवेदनीयसम्बन्धिनः 'परिणमन्तिाह वेदवेदादि द वर्तन्ते, एवं च वधस्य जीवानामेव भावाद् वधहेतवोऽसातवेद्यपुद्गला जीवकृताः अतश्चेतःकृतानि कर्माणि न सम्त्यचेतः- सू५७० | कृतानि, चेयव्याख्यानं तु पूर्वोक्तानुसारेणावगन्तव्यमिति ॥ षोडशशते द्वितीयः ॥१५-२॥ १७०२॥ दीप अनुक्रम [६६९] द्वितीयोदेशकान्ते कर्माभिहितं, तृतीयेऽपि तदेवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्रायगिहे जाव एवं बयासी-कति णं भंते ! कम्मपयडीओ पण्णत्ताओ, गोयमा ! अह कम्मपयडीओ पण्णत्ताओ, तंजहा-नाणावरणिज जाव अंतराइयं, एवं जाव घेमा०। जीवे णं भंते ! माणावरणिज्ज कम्मं ॥ वेदेमाणे कति कम्मपगडीओ वेदेति !, गोयमा ! अट्ठ कम्मप्पगडीओ, एवं जहा पनवणाए वेदावेउछेसओ सो चेव निरवसेसो भाणियचो, चेदाबंधोवि तहेच, बंधावेदोवि तहेच, बंधायंघोषि तहेव भाणियवो जाव M ean वेमाणियाणंति । सेवं भंते !२ जाब विहरति (सूत्रं ५७०)॥ 'रायगिहे'इत्यादि, 'एवं जहा पन्नवणाएं इत्यादि, 'वेयावेउद्देसओ'त्ति वेदे-वेदने कर्मप्रकृतेः एकस्याः वेदो-वेद अत्र षोडशमे शतके द्वितीय-उद्देशक: परिसमाप्त: अत्र षोडशमे शतके तृतीय-उद्देशक: आरब्ध: कर्म-प्रकृत्ति-वेदनं ~313
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy