________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [५६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१६९]
दीप अनुक्रम [६६९]
४न्ति, कथम् ? इति चेदुच्यते-जीवाण'ति जीवानामेव नाजीवानाम् 'आहारोवचिया पोग्गल'त्ति आहाररूप-8
तयोपचिताः-सश्चिता ये पुद्गलाः 'वोदिचिया पोग्गलत्ति इह बोन्दिः-अव्यक्तावयवं शरीरं ततो बोन्दितया | चिता ये पुद्गलाः, तथा 'कडेवरचिय'त्ति कडेवरतया चिता ये पुद्गलाः 'तहा तहा ते पुरंगला परिणमंति'त्ति तेन तेन प्रकारेण आहारादितयेत्यर्थः ते पुद्गलाः परिणमन्ति, एवं च कर्मपुद्गला अपि जीवानामेव तथा २ परिणमन्तीतिकृत्वा चैतन्यकृतानि कर्माणि, अतो निगम्यते-'भत्यि अचेयकडा कम्मति न भवन्ति 'अचेताकृतानि' अचैतन्यकृतानि कर्माणि हे श्रमण ! हे आयुष्मन् ! इति, अथवा 'चेयकडा कम्मा कति'त्ति घेर्य-चयनं चय इत्यर्थः भावे यप्रत्ययविधानात् तत्कृतानि सञ्चयकृतानि पुद्गलसशयरूपाणि कर्माणि भवन्ति, कथम् ?, 'आहारो-3||
चचिया पोग्गला इत्यादि, आहाररूपा उपचिताः सन्तः पुद्गला भवन्ति, तथा बोन्दिरूपाश्चिताः सन्तः पुद्गला भवन्ति, * तथा कडेवररूपाश्चिताः सन्तः पुद्गला भवन्ति, किंबहुना, तथोच्छासादिरूपतया ते पुनलाः परिणमन्ति चयादेवेति |
शेषः, एवं च न सन्ति 'अचेयकृतानि' असञ्चयकृतानि कर्माणि आहारबोन्दिकडेवरपुद्गलवदिति । तथा 'दुट्टाणेसुत्ति || शीतातपदंशमशकादियुतेषु-कायोत्सर्गासनाद्याश्रयेषु 'दुसेज्जासुत्ति दुःखोत्पादकवसतिषु 'दुन्निसीहियासु'त्ति दुःख| हेतुस्वाध्यायभूमिषु 'तथा २' तेन २ प्रकारेण बहुविधासातोपादकतया 'ते पोग्गल'त्ति ते कार्मणपुद्गलाः परिणमन्ति, ततश्च जीवानामेवासातसम्भवात्तैरेवासातहेतुभूतकर्माणि कृतानि अन्यथाऽकृताभ्यागमदोषप्रसङ्गः, जीवकृतत्वे च तेषां चेतःकृतत्वं सिद्धमतो निगम्यते 'मस्थि अचेयकडा कम्म'त्ति, चेयव्याख्यान त्वेवं नीयते-यतो दुःस्थानादिवसातहेतुतया
~312