________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [२], मूलं [५६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५६८]
व्याख्या- लत्वेऽपि प्रमादादिना किमसौ चतुर्विधां भाषां भापते न वा? इति प्रश्नयन्नाह-'सके णमित्यादि, सत्याऽपि भाषा में
१६ शतके प्रज्ञप्तिः5 कथञ्चिद्भाष्यमाणा सावद्या संभवतीति पुनः पृच्छति-सके ण'मित्यादि, 'सावज्जति सहावयेन-गहितकर्मणेति साव
उद्देशः२ अभयदेवी- द्या तां 'जाहे 'ति यदा 'सुहुमकायंति सूक्ष्मकाय हस्तादिकं बस्त्विति वृद्धाः, अन्ये त्वाहुः-'सुहुमकार्य'ति वस्त्रम् इन्द्रस्य सयावृत्तिः२ 'अनिहित्त'ति 'अपोह्य' अदवा, हस्ताद्यावृतमुखस्य हि भाषमाणस्य जीवसंरक्षणतोऽनवद्या भाषा भवति अन्या तु है म्यग्वादि॥७०१॥ सावयेति ॥ शकमेवाधिकृत्याह-'सक्के ण'मित्यादि, 'मोउद्देसए'त्ति तृतीयशते प्रथमोदेशके ॥
त्वादि चेतो जीवाणं भंते ! किं चेयकडा कम्मा कजंति अचेयकडा कम्मा कजति ?, गोयमा! जीवाणं चेयकडा
ऽचेतःकृता कम्मा कजंति नो अचेयकडा कम्मा कजति, से केण. भंते ! एवं बुचद जाव कजंति ?. गोयमा । जीवाणं ||| आहारोवचिया पोग्गला बोंदिचिया पोग्गला कलेवरचिया पोग्गला तहा २णं ते पोग्गला परिणमंति|
नधि अचेपकडा कम्मा समणाउसो', दुहाणेसु दुसेजामु दुन्निसीहियासु तहा २णं ते पोग्गला परि
णमंति नन्धि अचेयकडा कम्मा समणाउसो!, आयके से बहाए होति संकप्पे से वहाए होति मरणंते । ४. से वहाए होति तहा२णं ते पोग्गला परिणमति नथि अचेयकडा कम्मा समणाउसो!, से तेणटेणं जाव कम्मा कजंति, एवं नेरतियाणवि एवं जाव वेमाणियाणं।सेच भंते ! सेवं भंते ! जाप विहरति (सूत्रं५६९)॥१६-२॥
७०शा अनन्तरं शक्रस्वरूपमुक्तं, तच्च कर्मतो भवतीति सम्बन्धेन कर्मस्वरूपप्ररूपणायाह-'जीवाण'मित्यादि, 'चेयकडकम्म'त्ति चेतः-चैतन्यं जीवस्वरूपभूता चेतनेत्यर्थः तेन कृतानि-बद्धानि चेतःकृतानि कर्माणि 'कजति'त्ति भव |
SEXICASSOCIAtost
दीप अनुक्रम [६६८]
HTAudiorary.com
~311