________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [५६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[५६७]
CAENAKAASARARIATE
ग्रहः 'साहम्मियजग्गहे'त्ति समानेन धर्मेण चरन्तीति साधम्मिकाः साध्यपेक्षया साधव एव तेथामवमहा-सदाभाव्यात. पञ्चकोशपरिमाणं क्षेत्रमृतुबद्धे मासमेकं वर्षासु चतुरो मासान् यावदिति साधम्मिकावग्रहः । एवमुपश्चत्येन्द्रो यदाचख्यौ । ४ तदाह-'जे इमे इत्यादि, 'एवं बयइ'त्ति एवं पूर्वोक्तम् 'अहं उग्गहं अणुजाणामि' इत्येवंरूपं वदति' अभिधत्ते सत्य
एपोऽर्थ इति ॥ अथ भवत्वयमथेंः सत्यस्तथाऽप्ययं स्वरूपेण सम्यग्वादी उत न? इत्याशङ्कयाह| सके णं भंते ! देविदे देवराया किं सम्मावादी मिच्छावादी, गोयमा ! सम्माचादी नो मिच्छावादी॥ | सके णं भंते ! देविंदे देवराया कि सच्चे भासं भासति मोसं भासं भासति सचामोसं भासं भासति है असचामोसं भासं भासति ?, गोषमा ! सचंपि भासं भासति जाच असचामोसंपि भासं भासति॥
सक्के णं भंते ! देविंदे देवराया कि सावजं भासं भासति अणवज भासं भासति ?, गोयमा ! सावजंपि भासं भासति अणवलंपि भासं भासति, से केणटेणं भंते ! एवं बुच्चइ-सावजंपिजाव अणवजंपि भासं भास-18 || ति ?, गोयमा ! जाहे णं सके देविंदे देवराया सुहमकार्य अणिहितार्ण भासं भासति ताहे णं सके देविंदे
देवराया सावज भासं भासति जाहे णं सके देविंदे देवराया सुहमकायं निजूहित्ता णं भासं भासति ताहेर ४ णं सके देविंदे देवराया अणवलं भासं भासति, से तेणटेणं जाव भासति, सके णं भंते ! देविंदे देवराया किं भवसिद्धीए अभवसि० सम्मदिहीए एवं जहा मोउद्देसए सणंकुमारो जाव नो अचरिमे ( सूत्रं ५६८) 'सके ण'मित्यादि, सम्यग् वदितुं शील-स्वभावो यस्य स सम्यग्वादी प्रायेणासौ सम्यगेव वदतीति । सम्यग्वादशी
दीप अनुक्रम [६६७]
SHREILLEGunintentiational
पञ्च-प्रकारस्य अवग्रहा:
~310~