SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [५६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५६७] CAENAKAASARARIATE ग्रहः 'साहम्मियजग्गहे'त्ति समानेन धर्मेण चरन्तीति साधम्मिकाः साध्यपेक्षया साधव एव तेथामवमहा-सदाभाव्यात. पञ्चकोशपरिमाणं क्षेत्रमृतुबद्धे मासमेकं वर्षासु चतुरो मासान् यावदिति साधम्मिकावग्रहः । एवमुपश्चत्येन्द्रो यदाचख्यौ । ४ तदाह-'जे इमे इत्यादि, 'एवं बयइ'त्ति एवं पूर्वोक्तम् 'अहं उग्गहं अणुजाणामि' इत्येवंरूपं वदति' अभिधत्ते सत्य एपोऽर्थ इति ॥ अथ भवत्वयमथेंः सत्यस्तथाऽप्ययं स्वरूपेण सम्यग्वादी उत न? इत्याशङ्कयाह| सके णं भंते ! देविदे देवराया किं सम्मावादी मिच्छावादी, गोयमा ! सम्माचादी नो मिच्छावादी॥ | सके णं भंते ! देविंदे देवराया कि सच्चे भासं भासति मोसं भासं भासति सचामोसं भासं भासति है असचामोसं भासं भासति ?, गोषमा ! सचंपि भासं भासति जाच असचामोसंपि भासं भासति॥ सक्के णं भंते ! देविंदे देवराया कि सावजं भासं भासति अणवज भासं भासति ?, गोयमा ! सावजंपि भासं भासति अणवलंपि भासं भासति, से केणटेणं भंते ! एवं बुच्चइ-सावजंपिजाव अणवजंपि भासं भास-18 || ति ?, गोयमा ! जाहे णं सके देविंदे देवराया सुहमकार्य अणिहितार्ण भासं भासति ताहे णं सके देविंदे देवराया सावज भासं भासति जाहे णं सके देविंदे देवराया सुहमकायं निजूहित्ता णं भासं भासति ताहेर ४ णं सके देविंदे देवराया अणवलं भासं भासति, से तेणटेणं जाव भासति, सके णं भंते ! देविंदे देवराया किं भवसिद्धीए अभवसि० सम्मदिहीए एवं जहा मोउद्देसए सणंकुमारो जाव नो अचरिमे ( सूत्रं ५६८) 'सके ण'मित्यादि, सम्यग् वदितुं शील-स्वभावो यस्य स सम्यग्वादी प्रायेणासौ सम्यगेव वदतीति । सम्यग्वादशी दीप अनुक्रम [६६७] SHREILLEGunintentiational पञ्च-प्रकारस्य अवग्रहा: ~310~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy