________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [१], मूलं [५६४-५६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५६४-५६५]]
व्याख्या- प्यतीत्याशङ्कामुपदर्य परिहरन्नाह–'से केणमित्यादि, अविरत्यपेक्षया त्रिविधमप्यस्तीति भावनीयमिति ॥ अथ शरीरा- प्रज्ञप्तिःणामिन्द्रियाणां योगानां च निर्वर्तनायां जीवादेरधिकरणित्वादि प्ररूपयन्निदमाह-'कति णं भंते । इत्यादि, 'अहिगर-
णीवि अहिगरणपित्ति पूर्ववत् 'एवं चेवत्ति अनेन जीवसूत्राभिलापः पृथिवीकायिकसूत्रे समस्तो वाच्य इति दर्शितम् , या वृत्तिः२/
|'एवं बेउबि'इत्यादि व्यर, नवरं 'जस्स अत्थि'त्ति इह तस्य जीवपदस्य वाच्यमिति शेषः, तत्र नारकदेवानां वायोः पञ्चे॥६९९॥ |न्द्रियतियङ्मनुष्याणां च तदस्तीति ज्ञेयं, 'पमायं पहुच'त्ति इहाहारकशरीरं संयमवतामेव भवति तत्र चाविरतेरभावेऽपि
प्रमादादधिकरणित्वमवसेयं, दण्डकचिन्तायां चाहारक मनुष्यस्यैव भवतीत्यत उक्तम्-'एवं मणुस्सेवित्ति, 'नवरं जस्स 8| अस्थि सोइंदियं ति तस्य वाच्यमिति शेषः, तच्चैकेन्द्रियविकलेन्द्रियवर्जानामन्येषां स्यादिति ॥षोडशशते प्रथमः॥१६-१॥
१६ शतके उद्देशः१ | जराशोको सु ५६६
दीप अनुक्रम [६६४-६६५]
प्रथमोदेशके जीवानामधिकरणमुक्तं, द्वितीये तु तेषामेव जराशोकादिको धर्म उच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्। रायगिहे जाव एवं वयासी-जीवाणं भंते ! किं जरा सोगे?, गोयमा! जीवाणं जरावि सोगेवि, से केणराहणं भंते ! एवं वु० जाव सोगेवि ?, गोयमा! जे जीवा सारीरं वेदणं वेदेति तेसि णं जीवाणं जरा जे णं
जीवा माणसं वेदर्ण वेदेति तेसि णं जीवाणं सोगे से तेणटेणं जाव सोगेवि, एवं नेरइयाणवि, एवं जाव ठा धणियकुमाराणं, पुढविकाइयाणं भंते ! किं जरा सोगे ?, गोयमा ! पुढविकाइयाणं जरा नो सोगे, से केण-IS९९।। ढणं जाव नो सोगे?, गोयमा ! पुढविकाइयाणं सारीरं वेदणं वेदेति नो माणसं वेदणं वेदेति से तेणढणं
अत्र षोडशमे शतके प्रथम-उद्देशक: परिसमाप्त: अत्र षोडशमे शतके द्वितीय-उद्देशक: आरब्ध:
~307~