________________
आगम
(०५)
प्रत
सूत्रांक [५६६ ]
दीप
अनुक्रम [६६६ ]
[भाग-१०] “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्तिः)
शतक [१६], वर्ग [–], अंतर्-शतक [-], उद्देशक [२], मूलं [५६६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
जाव नो सोगे, एवं जाव चउरिंदियाणं, सेसाणं जहा जीवाणं जाव वैमाणियाणं, सेवं भंते ! २ त्ति जाव पजुवासति (सूत्रं ५३६ ) ।।
'रायगिहे' इत्यादि, 'जर'त्ति 'जू वयोहानी' इति वचनात् जरणं जरा-वयोहानिः शारीरदुःखरूपा चेथमतो यदन्यदपि शारीरं दुःखं तदनयोपलक्षितं, ततश्च जीवानां किं जरा भवति ?, 'सोगे'त्ति शोचनं शोको- दैन्यम् उपलक्षणत्वादेव चास्य सकलमानसदुःखपरिग्रहस्ततश्च उत शोको भवतीति, चतुर्विंशतिदण्डके च येषां शरीरं तेषां जरा येषां तु मनोऽप्यस्ति तेषामुभयमिति ॥ अनन्तरं वैमानिकानां जराशोका वुक्तौ अथ तेषामेव विशेषस्य शक्रस्य वक्तव्यतामभिधातुकाम आह
ते काले २ सके देविंदे देवराया वज्रपाणी पुरंदरे जाव भुंजमाणे विहरह, इमं च णं केवलकष्पं जंबुद्दीवं २ विपुलेणं ओहिणा आभोएमाणे २ पासति समणं भगवं महावीरं जंबुद्दीवे २ एवं जहा ईसाणे तइयसए तहेव सोवि नवरं आभिओगे ण सहावेति हरी पायत्ताणियाहिवई सुघोसा घंटा पालओ विमाणकारी पालगं विमाणं उत्तरिल्ले निज्जाणमग्गे दाहिणपुरच्छिमिल्ले रतिकरपचए सेसं तं चैव जाव नामगं सावेता पज्जुवासति धम्मकहा जाव परिसा पडिगया, तए णं से सके देविंदे देवराया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्टतुट्ठ० समणं भगवं महावीरं वंदति नम॑सति २ एवं व्यासी| कतिविहे णं भंते 1 उग्गहे पन्नत्ते १, सक्का ! पंचविहे उग्गहे पण्णत्ते, तंजहा-देविंदोग्गहे रायोग्गहे गाहाबइ उग्गहे सागारियउग्गहे साहम्मियउग्गहे ।। जे इमे भंते ! अजत्ताए समणा निग्गंथा विहति एएसि णं अहं उग्गहं
Eucation International
पञ्च प्रकारस्य अवग्रहाः
For Parts Only
~308~