________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१६], वर्ग [-], अंतर-शतक [-], उद्देशक [१], मूलं [५६४-५६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५६४-५६५]]
व्याख्या-1 अधिकरणं?, गोयमा ! अधिकरणीवि अधिकरणंपि, से केणटेणं भंते ! एवं बुखा अधिकरणीवि अधिकर-18
राधका १६ शतके प्रज्ञप्तिः पि?, गोयमा ! अविरतिं पहुच, से तेणटेणं जाव अधिकरणंपि, पुढविकाहए ण भंते ! ओरालियसरीरं
| उद्देशः१. अभयदेवी-६ निवत्तेमाणे किं अधिकरणी अधिकरणं, एवं चेव, एवं जाव माणुस्से । एवं वेउपियसरीरंपि, नवरं जस्स जीवस्याकया वृत्तिः२|| अस्थि । जीवे णं भंते ! आहारगसरीरं निवत्तेमाणे किं अधिकरणी ? पुण्ठा, गोयमा ! अधिकरणीविरणत्वं शरी॥६९८॥
| अधिकरणंपि, से केण?णं जाव अधिकरणपि ?, गोयमा ! पमायं पडुच्च, से तेण?णं जाव अधिकरणंपि, रादीनां च द्र एवं मणुस्सेवि, तेयासरीरं जहा ओरालियं, नवरं सघजीवाणं भाणियचं, एवं कम्मगसरीरपि । जीवे णं भंते !
सोइंदियं निवत्तेमाणे किं अधिकरणी अधिकरणं, एवं जहेच ओरालियसरीरं तहेव सोइंदियंपि भाणियवं, नयरं जस्स अस्थि सोइंदियं, एवं चक्खिदियघाणिदियजिभिदियफासिदियाणवि, नवरं जाणियचं जस्स
जं अस्थि । जीवे णं भंते ! मणजोगं निवत्समाणे कि अधिकरणी अधिकरणं, एवं जहेव सोईदियं तहेव निरस्व सेस, थाइजोगो एवं च, नवरं एगिदियवजाणं, एवं कायजोगोवि, नवरं सपजीवाणं जाव वेमाणिए । सेवं|
भंते !२ त्ति (सूत्रं ५६५) ॥१६-१॥ 8 'जीवे ण'मित्यादि, 'अहिगरणीवित्ति अधिकरण-दुर्गतिनिमित्तं वस्तु तच विवक्षवा शरीरमिन्द्रियाणि च तथा द वाह्यो हलगच्यादिपरिग्रहस्तदस्यास्तीत्यधिकरणी जीवः 'अहिकरणंपित्ति शरीराद्यधिकरणेभ्यः कथञ्चिदव्यतिरिक्तवाद
धिकरणं जीवः, एतच्च द्वयं जीवस्याविरतिं प्रतीत्योच्यते तेन यो विरतिमान् असी शरीरादिभावेऽपि नाधिकरणी नाण्य
दीप अनुक्रम [६६४-६६५]
~305