SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१६], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [५६१-५६२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५६१-५६२] जावइयमिति चतुर्थः, 'गंगदत्त'त्ति गङ्गदसदेववक्तव्यताप्रतिबद्धत्वाद् गङ्गादत्त एव पञ्चमः, 'सुमिणे यत्ति स्वप्नविषय| स्वात्स्वम इति षष्ठः, 'उवओग'त्ति उपयोगार्थप्रतिपादकत्वादुपयोग एव सप्तमः, 'लोग'त्ति लोकस्वरूपाभिधायकत्वाल्लोक एवाष्टमः, 'बलि'त्ति बलिसम्बन्धिपदार्थाभिधायिकत्वादलिरेव नवमः, 'ओहित्ति अवधिज्ञानप्ररूपणाधंवादवधिरेव दशमः, 'दीवत्ति द्वीपकुमारवक्तव्यतार्थो द्वीप एवैकादशः 'उदहित्ति उदधिकुमारविषयत्वादुदधिरेव द्वादश 'विसित्ति दिकमारविषयत्वाद्दिगेव त्रयोदशः, 'धणिए'त्ति स्तनितकुमारविषयत्वात्स्तनित एव चतुर्दश इति । तत्राधिकरणीत्युद्देशकार्थप्र|स्तावनार्थमाह-'तेण मित्यादि, 'अत्धिति अस्त्ययं पक्षः 'अहिगरणिंसित्ति अधिकरण्यां 'वाउयाए'त्ति वायुकायः 'वकमइत्ति व्युत्क्रामति अयोधनाभिघातेनोत्पद्यते, अयं चाक्रान्तसम्भवत्वेनादावचेतनतयोत्पन्नोऽपि पश्चात्सचेतनीभव-5 ६ तीति सम्भाव्यत इति ॥ उत्पन्नश्च सन् वियत इति प्रश्चयन्नाह से भंते इत्यादि, 'पुढे'त्ति स्पृष्टःस्वकायशस्खादिना सशरी रश्च कडेवरान्निष्कामति कार्मणाद्यपेक्षया औदारिकाद्यपेक्षया त्वशरीरीति ॥ अग्निसहचरत्वाद्वायोर्वायुसूत्रानन्तरमग्निसूत्रमाह-'इंगाले त्यादि, 'इंगालकारियाए'ति अङ्गारान् करोतीति अङ्गारकारिका-अग्निशकटिका तस्यां, न केवलं तस्यामग्निकायो भवति 'अन्नेऽविऽत्य'त्ति अन्योऽप्यत्र वायुकायो व्युत्क्रामति, यत्राग्निस्तत्र वायुरितिकृत्वा, कस्मादेवमित्याह-14 'न विणे'त्यादि । अत्यधिकारादेवाग्नितप्तलोहमधिकृत्याहall 'पुरिसे णं भंते । अयं अयकोटसि अयोमएणं संडासएणं उचिहमाणे वा पधिहमाणे वा कतिकिरिएका हा गोयमा ! जावं च णं से पुरिसे अयं अयकोर्सेसि अयोमएणं संडासएणं उधिहिति वा पविहिति वा ताब-18 गाथा दीप अनुक्रम [६६० -६६२] SAMEaratd.. ~302
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy