SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५६१ -५६२] + गाथा दीप अनुक्रम [६६० -६६२] [भाग-१०] “भगवती”- अंगसूत्र -५ ( मूलं + वृत्ति:) शतक [१६], वर्ग [−], अंतर् शतक [ - ], उद्देशक [१], मूलं [ ५६१-५६२] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः -अभयदेवीया वृत्तिः २ ॥ ६९६ ॥ ॥ अथ षोडशं शतकम् ॥ व्याख्यातं पचदर्श शर्त, तत्र चैकेन्द्रियादिषु गोशालकजीवस्यानेकधा जन्म मरणं चोकं, इहापि जीवस्य जन्ममरणाद्युच्यते इत्येवं सम्बन्धस्यास्येयमुद्देशकाभिधानसूचिका गाथा अहिगरणि जरा कम्मे जावतियं गंगदत्त सुमिणे य । उचओग लोग बलि ओही दीव उदही दिसा धणिया ॥ १ ॥ तेणं कालेणं तेणं समएणं रायगिहे जाव पज्जुवासमाणे एवं वयासी अस्थि णं भंते ! | अधिकरणिंसि वाउयाए वकमति ?, हंता अस्थि, से भंते । किं पुढे उद्दाइ अपुढे उद्दाह 2, गोयमा ! पुढे उद्दार नो अपुढे उदाइ, से भंते । किं ससरीरी निकखमइ असरीरी निक्खमह एवं जहा बंदर जाव नो असरीरी निक्खमह (सूत्रं ५६१ ) । इंगालकारियाए णं भंते ! अगणिकाए केवतियं कालं संचिट्ठति ?, गोयमा ! जहनेणं अंतोमुद्दत्तं उक्कोसेणं तिन्नि राइंदियाई, अन्नेवि तत्थ वाउपाए वकमति, न विणा वाडयाएणं अगणिकाए उज्जलति (सूत्रं ५६२ ) ॥ 'अहिगरणी'त्यादि, 'अहिगरणि' त्ति अधिक्रियते म्रियते कुट्टनार्थ लोहादि यस्यां साऽधिकरणी-लोहूकाराद्युपकरण| विशेषस्तत्प्रभृतिपदार्थविशेषितार्थविषय उद्देशकोऽधिकरण्येवोच्यते स चात्र प्रथमः, 'जर'त्ति जराद्यर्थविषयत्वाज रेति द्वितीयः, 'कम्मे'ति कर्म्मप्रकृतिप्रभृतिकार्थविषयत्वात्कर्मेति तृतीय', 'जावइयं'ति 'जावइय' मित्यनेनादिशब्देनोपलक्षितो Education Internationa अत्र षोडशमे शतके प्रथम उद्देशक: आरब्धः For Prata Use Only अथ षोडशमं शतकं आरभ्यते ~301~ १६ शतके उद्देशः १ अधिकर पयांवायुः अंगारका शेरायुःसू ५६१-५६२ ||६९६॥
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy