________________
आगम
(०५)
प्रत
सूत्रांक
[५६१
-५६२]
+
गाथा
दीप
अनुक्रम
[६६०
-६६२]
[भाग-१०] “भगवती”- अंगसूत्र -५ ( मूलं + वृत्ति:)
शतक [१६], वर्ग [−], अंतर् शतक [ - ], उद्देशक [१], मूलं [ ५६१-५६२] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः -अभयदेवीया वृत्तिः २
॥ ६९६ ॥
॥ अथ षोडशं शतकम् ॥
व्याख्यातं पचदर्श शर्त, तत्र चैकेन्द्रियादिषु गोशालकजीवस्यानेकधा जन्म मरणं चोकं, इहापि जीवस्य जन्ममरणाद्युच्यते इत्येवं सम्बन्धस्यास्येयमुद्देशकाभिधानसूचिका गाथा
अहिगरणि जरा कम्मे जावतियं गंगदत्त सुमिणे य । उचओग लोग बलि ओही दीव उदही दिसा धणिया ॥ १ ॥ तेणं कालेणं तेणं समएणं रायगिहे जाव पज्जुवासमाणे एवं वयासी अस्थि णं भंते ! | अधिकरणिंसि वाउयाए वकमति ?, हंता अस्थि, से भंते । किं पुढे उद्दाइ अपुढे उद्दाह 2, गोयमा ! पुढे उद्दार नो अपुढे उदाइ, से भंते । किं ससरीरी निकखमइ असरीरी निक्खमह एवं जहा बंदर जाव नो असरीरी निक्खमह (सूत्रं ५६१ ) । इंगालकारियाए णं भंते ! अगणिकाए केवतियं कालं संचिट्ठति ?, गोयमा ! जहनेणं अंतोमुद्दत्तं उक्कोसेणं तिन्नि राइंदियाई, अन्नेवि तत्थ वाउपाए वकमति, न विणा वाडयाएणं अगणिकाए उज्जलति (सूत्रं ५६२ ) ॥
'अहिगरणी'त्यादि, 'अहिगरणि' त्ति अधिक्रियते म्रियते कुट्टनार्थ लोहादि यस्यां साऽधिकरणी-लोहूकाराद्युपकरण| विशेषस्तत्प्रभृतिपदार्थविशेषितार्थविषय उद्देशकोऽधिकरण्येवोच्यते स चात्र प्रथमः, 'जर'त्ति जराद्यर्थविषयत्वाज रेति द्वितीयः, 'कम्मे'ति कर्म्मप्रकृतिप्रभृतिकार्थविषयत्वात्कर्मेति तृतीय', 'जावइयं'ति 'जावइय' मित्यनेनादिशब्देनोपलक्षितो
Education Internationa
अत्र षोडशमे शतके प्रथम उद्देशक: आरब्धः
For Prata Use Only
अथ षोडशमं शतकं आरभ्यते
~301~
१६ शतके
उद्देशः १ अधिकर
पयांवायुः अंगारका
शेरायुःसू
५६१-५६२
||६९६॥