SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [१६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५६०] ६ तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति विकल्पादुपपनं स्यादिति, यच्च दशसु विराधनाभवेषु तस्य चारित्रमुपवर्णितं तद्रव्य-1 तोऽपि स्यादिति न दोष इति, अन्ये त्वाहुः-न हि वृत्तिकारवचनमात्रावष्टम्भादेवाधिकृतसूत्रमन्यथा व्याख्येयं भवति, * आवश्यकचूर्णिकारेणाप्याराधनापक्षस्य समर्थितत्वादिति। 'एवं जहा उववाइए'इत्यादि भावितमेवाम्मडपरिव्राजककथानक इति ॥ पञ्चदर्श शतं वृत्तितः समाप्तमिति ॥ श्रीमन्महावीरजिनप्रभावाद्गोशालकाहतिवद्गतेषु । समस्तविघ्नेषु समापितेय, वृत्तिः शते पञ्चदशे मयेति ॥१॥ दीप अनुक्रम [६५९] RAAGAR ॥ इति श्रीमदभयदेवसूरिवर्यविहितविवरणयुतं पश्चदशं गोशालाख्यं शतकं समाप्तम् ॥ ) SSSORS- SHRS5ER--SHRSSES अथ पंचदशमं शतकं परिसमाप्तं ~300
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy