________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [१६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५६०]
६ तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति विकल्पादुपपनं स्यादिति, यच्च दशसु विराधनाभवेषु तस्य चारित्रमुपवर्णितं तद्रव्य-1
तोऽपि स्यादिति न दोष इति, अन्ये त्वाहुः-न हि वृत्तिकारवचनमात्रावष्टम्भादेवाधिकृतसूत्रमन्यथा व्याख्येयं भवति, * आवश्यकचूर्णिकारेणाप्याराधनापक्षस्य समर्थितत्वादिति। 'एवं जहा उववाइए'इत्यादि भावितमेवाम्मडपरिव्राजककथानक इति ॥ पञ्चदर्श शतं वृत्तितः समाप्तमिति ॥
श्रीमन्महावीरजिनप्रभावाद्गोशालकाहतिवद्गतेषु । समस्तविघ्नेषु समापितेय, वृत्तिः शते पञ्चदशे मयेति ॥१॥
दीप
अनुक्रम [६५९]
RAAGAR
॥ इति श्रीमदभयदेवसूरिवर्यविहितविवरणयुतं पश्चदशं गोशालाख्यं शतकं समाप्तम् ॥ ) SSSORS-
SHRS5ER--SHRSSES
अथ पंचदशमं शतकं परिसमाप्तं
~300