________________
आगम
(०५)
प्रत
सूत्रांक
[५६०]
दीप
अनुक्रम [६५९ ]
[भाग-१०] “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्ति:)
शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [–], मूलं [५६०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
।।६९५ ।।
येत्यर्थः 'तेलकेला इव सुसंगोवियत्ति तैलकेला इव-तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः सा च सुष्ठु संगोपनीया भवत्यन्यथा लुठति ततश्च तैलहानिः स्यादिति, 'चेलपेडा इव सुसंपरिगहियत्ति चेलपेडावत्-वस्त्रमञ्जूषेव सुष्ठु संपरिवृत्ता (गृहीता) - निरुपद्रवे स्थाने निवेशिता । 'दाहिणिल्लेसु असुरकुमारेसु देवेसु देवत्ताए उववज्जिहिति 'त्ति विराधितश्राम* ण्यत्वादन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्तिः स्यादिति, यच्चेह 'दाहिणिल्लेसु'त्ति प्रोच्यते तत्तस्य क्रूरकर्म्मत्वेन दक्षिणक्षेत्रेष्वेवोत्पाद इतिकृत्वा, 'अविराहियसामन्ने'त्ति आराधितचरण इत्यर्थः, आराधितचरणता चेह चरणप्रतिपत्तिसमया| दारभ्य मरणान्तं यावन्निरतिचारतया तस्य पालना, आह च - "आराहणा य एत्थं चरणपडिवत्तिसमयओ पभिई । आमरणंतमजस्सं संजमपरिपालणं बिहिणा ॥ १ ॥” इति [ आराधना चात्र चारित्रप्रतिपत्तिसमयत आरभ्य आमरणान्तमजस्रं विधिना संयमपरिपालना ॥ १ ॥ ] एवं चेह यद्यपि चारित्रप्रतिपत्तिभवा विराधनायुक्ता अग्निकुमारवर्जभवन पतिज्योति - ष्कत्वहेतुभवसहिता दश अविराधनाभवास्तु यथोक्तसौधर्मादिदेवलोकसर्वार्थसिद्ध चुत्पत्तिहेतवः सप्ताष्टमश्च सिद्धिगमनभव | इत्येवमष्टादश चारित्रभवा उक्ताः, श्रूयन्ते चाष्टैव भवांश्चारित्रं भवति तथाऽपि न विरोधः, अविराधनाभवानामेव ग्रहणादिति, अन्ये स्वाहुः "अट्ठ भवा उ चरिते " [ चारित्रेऽष्टौ भवाः ।] इत्यत्र सूत्रे आदानभवानां वृत्तिकृता व्याख्यातत्वात् चारित्रप्रतिपत्तिविशेषिता एवं भवा ग्राह्याः, नाराधनाविराधनाविशेषणं कार्यम्, अन्यथा यद्भगवता श्रीमन्महावीरेण | हालिकाय प्रत्रज्या बीजमिति दापिता तन्निरर्थकं स्यात्, सम्यक्त्वमात्रेणैव बीजमात्रस्य सिद्धत्वात्, यत्तु चारित्रदानं तस्य
व्याख्याप्रज्ञप्तिः
अभयदेवीया वृत्तिः २
गोशालक चरित्रं
For Penal Use Only
~ 299~
१५ गोशालकशते दारिकासम्यक्त्वचर
णयुताभवा दृढप्रतिज्ञ
भवच सू ५६०
||६९५॥
www.landbrary.or