________________
आगम
(०५)
प्रत
सूत्रांक
[५६०]
दीप
अनुक्रम [६५९ ]
[भाग-१०] “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्ति:)
शतक [१५], वर्ग [–], अंतर्-शतक [-], उद्देशक [–], मूलं [५६०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
तहप्पारेसु कुलेसु पुत्तत्ताए पञ्चायाहिति, एवं जहा उववाहए दढप्पन्नवत्तद्दया सचैव वत्तवया निरवसेसा भाणियवा जाब केवलवरनाणदंसणे समुप्यज्जिहिति, तए णं से दढप्पइने केवली अप्पणो तीअद्धं आभोएहीह | अप्प० २ समणे निग्गंथे सहावेहिति सम० २ एवं वदिहीइ एवं खलु अहं अज्जो ! इओ चिरातीयाए अदाए गोसाले नामं मंखलिपुत्ते होत्या समणघायए जाव छडमत्थे चेव कालगए तम्मूलगं च णं अहं अज्जो ! अणादीयं | अणवदग्गं दीहमद्धं चाउरंत संसारकंतारं अणुपरिपट्टिए, तं मा णं अजो ! तुझं केयि भवतु आयरियपडिणीयए उवज्झायपण्डिणीए आयरियउवज्झायाणं अयसकारए अवनकारए अकिन्तिकारए, मा णं सेऽवि एवं चैव अणादीयं अणवदग्गं जाव संसारकंतारं अणुपरियहिहिति जहा णं अहं । तए णं ते समणा निग्गंथा दृढप्पइन्नस्स केवलिस्स अंतियं एयम० सो० निसम्म भीया तत्था तसिया संसारभविग्गा दढप्पन्नं केवलिं बंदिहिंति | बं० २ तस्स ठाणस्स आलोइएहिंति निंदिर्हिति जाव पडिवज्जिहिंति, तए णं से दढम्पन्ने केवली बहूहं वासाई | केवलपरियागं पाणिहिति बहूहिं २ अप्पणो आउसेसं जाणेत्ता भत्तं पञ्चकखाहिति एवं जहा उववाइए जाब सङ्घदुकखाणमंतं काहिति । सेवं भंते । २ त्ति जाव विहरह (सूत्रं ५६० ) ॥ तेयनिसग्गो सम्मन्तो ॥ समत्तं च पद्मरसमं सर्प एक्कसरयं ।। १५-१ ॥
'परुिविएणं सुकेणं' ति 'प्रतिरूपकेन' उचितेन शुल्केन दानेन 'भंडकरंजगसमाणे 'ति आभरणभाजनतुल्या आदे
Education International
गोशालक चरित्रं
For Parata Lise Only
~298~