SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५९-R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: % प्रत सूत्रांक [५५९R] AEBAR कर | 'जलरुहाणां' कुमुदादीनां 'कुहणाणं ति कुहुणानाम् आयुकायप्रभृतिभूमीस्फोटानाम् 'उस्सन्नं च णति बाहुल्येन पुनः | |'पाईणवायाणं ति पूर्ववातानां यावत्करणादेवं दृश्य--'पडीणवायाणं दाहिणवायाण'मित्यादि, 'सुद्धवायाण'ति | मन्दस्तिमितवायूनाम्, 'इंगालाणं' इह यावत्करणादेवं दृश्य-'जालाणं मुम्मुराणं अचीण'मित्यादि, तत्र च 'ज्वाला-18 नाम्' अनलसम्बद्ध स्वरूपाणां 'मुर्मुराणां' फुम्फुकादौ मसृणाग्निरूपाणाम् 'अर्चिषाम्' अनलाप्रतिबद्धज्वालानामिति । 'ओसाणं'ति रात्रिजलानाम् , इह यावत्करणादिदं दृश्यं-'हिमाणं महियाणं'ति, 'खाओदयाणं'ति खातायां-भूमी | यान्युदकानि तानि खातोदकानि, 'पुढवीण ति मृत्तिकानां 'सकराण'ति शर्करिकाणां यावत्करणादिदं रश्य-'वाल्लु याणं उबलाण'ति, 'सूरकताणं ति मणिविशेषाणां, 'बाहिं खरियत्ताए'त्ति नगरबहिर्वतिवेश्यात्वेन प्रान्तजवेश्यात्वेनेत्यन्ये, ZI'अंतोखरियत्ताए'त्ति नगराभ्यन्तरवेश्यात्वेन विशिष्टवेश्यात्वेनेत्यन्ये । इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपायमूले बेभेले सन्निवेसे माहणकुलंसि दारियत्ताए पचायाहिति। तए णं तं दारियं अम्मापियरो उम्मुक्कबालभाचं जोषणगमणुप्पत्तं पडिरूवएणं सुकेणं पडिरूविएणं विणएणं पडिरूवियस्स भत्तारस्स भारियत्ताए दल इस्सति, साणं तस्स भारिया भविस्सति इट्टा कंता जाव अणुमया | भंडकरंडगसमाणा तेल्लकेला इव सुसंगोविया चेलपेडा इव सुसंपरिग्गहिया रयणकरंडओविव सुसारक्खिया |सुसंगोविया मा णं सीयं मा णं जुहं जाव परिस्सहोवसग्गा फुसंतु । तए णं सा दारिया अन्नदा कदायि गुधिणी समुरकुलाओ कुलघरं निजमाणी अंतरा दवग्गिजालाभिहया कालमासे कालं किचा दाहिणिल्लेस र - दीप अनुक्रम [६५८] -- 9 2 गोशालक-चरित्रं ~296~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy