________________
आगम (०५)
[भाग-१०] "भगवती"-अगसूत्र-५ (मूल+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५९-R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५५९R]
व्याख्या-18|| पृथ्वीमुरगाः ॥१॥ षष्ठीं च स्त्रियो मत्स्या मनुष्याश्च सप्तमी पृथ्वीम् ॥] इति, 'खहचरविहाणाई ति इह विधानानि-भेदाः ||१५ गोशा
प्रज्ञप्तिः 'चम्मपक्खीणं'ति वल्गुलीप्रभृतीनां 'लोमपक्खीणति हंसप्रभृतीनां 'समुग्गपक्खीणं'ति समुद्गकाकारपक्षवतां मनु- लकशतं अभयदेवी-|| प्यक्षेत्रबहित्तिनां विययपक्षीण'ति विस्तारितपक्षवतां समयक्षेत्रबहिवर्तिनामेवेति 'अणेगसयसहस्सखुत्तों इत्यादि त गाशालक या वृत्तिः२ यदुक्तं तत्सान्तरमवसेय, निरन्तरस्य पञ्चेन्द्रियत्वलाभस्योत्कर्षतोऽप्यष्टभवप्रमाणस्यैव भावात् , यदाह-'पंचिंदियतिरिय-13
स्य संसारे
भ्रमणं ॥६९३॥ नरा सत्तट्ठभवा भवग्गहेण"[पञ्चेन्द्रियस्तिर्यग्नराः सप्ताष्टभवाः भवग्रहणैः] त्ति 'जहा पन्नवणापए'त्ति प्रज्ञापनायाः
सू५५९ प्रथमपदे, तत्र चैवमिदं-'सरडाणं सल्लाण'मित्यादि । 'एगखुराणं ति अश्वादीनां 'दुखुराण'ति गवादीनां 'गंडीप-* याणं ति हस्त्यादीनां 'सणहप्पयाण'ति सनखपदानां सिंहादिनखराणां 'कच्छभाणं ति इह यावत्करणादिदं दृश्य'गाहाणं मगराणं पोत्तियाणं इत्यत्र 'जहा पन्नवणापए'त्ति अनेन यत्सूचितं तदिदै-'मच्छियाणं गमसियाण'मि-18 त्यादि, 'उपचियाणं' इह यावत्करणादिदं दृश्य-रोहिणियाणं कुंथूर्ण पिविलियाण मित्यादि, 'पुलाकिमियाण'मित्यत्र यावत्करणादिदं दृश्य-'कुच्छिकिमियाणं गंडूलगाणं गोलोमाण'मित्यादि, 'रुक्खाणं ति वृक्षाणामेकास्थिकबहुबीजकभेदेन द्विविधानां, तत्रैकास्थिकाः निम्बाम्रादयः बहुवीजा-अस्थिकतिन्दुकादयः, 'गुच्छाणं ति वृन्ताकीमभृतीनां यावकरणादिदं दृश्य-गुम्माणं लयाणं वल्लीणं पचगाणं तणाणं बलयाण हरियाणं ओसहीणं जलरुहाणं'ति तत्र || 'गुल्माना' नवमालिकाप्रभृतीनां 'लतानां' पद्मलतादीनां 'वल्लीनां' पुष्पफलीप्रभृतीनां 'पर्वकाणाम्' इक्षुप्रभृतीनां 'तृणानां | दर्भकुशादीनां 'वलयानां' तालतमालादीनां 'हरितानाम् अध्यारोहकतन्दुलीयकादीनाम् 'औषधीनां' शालिगोधूमप्रभृतीनां |
HUMANAXHU6*
X
दीप अनुक्रम [६५८]
*
गोशालक-चरित्रं
~295