SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५९-R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५५९R] दीप अनुक्रम [६५८] Bहाणाई भवंति तं०-पुलाकिमियाणं जाच समुद्दलिक्खाणं, तेसु अणेगसयजाव किचा जाई इमाई वणस्सहवि. हाणाई भवंति, तं०-रुकखाणं गुच्छाणं जाव कुहणाणं, तेसु अणेगसय जाव पचायाहस्सइ, उस्सनं च णं कड्डयरुक्खेसु कडुयवल्लीसु सवत्थवि णं सत्थवज्झे जाव किया जाई इमाई बाउक्काइयविहाणाई भवंति, तंजहा-पाईणवायाण जाव सुद्धवायाणं तेसु अणेगसयसहस्सजाय किचा जाईइमाईतेउकाइयविहादणाई भवंति, तं०-इंगालाणं जाव सूरकंतमणिनिस्सियाणं, तेसु अणेगसयसह जाव किचा जाई इमाई आ उक्काइयविहाणाई भवंति, तं-उस्साणं जाव खातोदगाणं, तेसु अणेगसयसहजाव पञ्चायातिस्सइ, उस्सपेणं च णं खारोदएसु खातोदएसु, सवत्थवि णं सत्धवजझे जाव किया जाई इमाई पुढविकाइयविहाणाई भवंति, तं०-पुढवीणं सकराणं जाव सूरकंताणं, तेसु अणेगसयजाव पचायाहिति, उस्सन्नं च शंखरबायरपुढविकाइएम. सपथवि णं सत्थवज्झे जाव किच्चा रायगिहे नगरे बाहिं वरियत्ताए उववजिहिह, तत्थवि गं सत्थवज्झे जाव किया दुचपि रायगिहे नगरे अंतोखरियत्ताए उबवजिहिति, तत्थवि णं सत्थवज्झे जाव किच्चा (सूत्रं ५५९४ 'सस्थवोत्ति शस्त्रवध्यः सन् 'दाहवतीए'त्ति दाहोत्सत्त्या कालं कृत्वेति योगः दाहव्युत्क्रान्तिको वा भूत्वेति शेषः, है इह च यथोक्तक्रमेणवासजिप्रभृतयोरलप्रभादिषु यत उत्पद्यन्त इत्यसी तथैवोत्पादितः, यदाह-"अस्सण्णी खलु पढम दोच्चं च सिरीसिवा तश्य पक्खी । सीहा जति चउत्थिं उरगा पुण पंचमि पुढविं ॥१॥छट्टि च इत्थियाओ मच्छा मणुया IAय सत्तमि पुढविं ॥"[ असंझिनः खलु प्रथमां द्वितीयां च सरिसृपाः तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थी पंची पुनः गोशालक-चरित्रं ~294
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy