________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५७-५५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५५७
-५५९]
दीप
व्याख्या-IM हिद'सि आक्रोशान दास्यति 'निच्छोडेहिइत्ति पुरुषान्तरसम्बन्धितहस्ताद्यवयवाः कारणतो ये श्रमणास्तांस्ततो वियोजयि-15
जाय-४ १५गोशाप्रज्ञप्तिःप्यति 'निम्भत्थेहिइत्ति आक्रोशव्यतिरिक्तदुर्वचनानि दास्यति 'पमारेहिइत्ति प्रमारं-मरणक्रियाप्रारम्भंकरिष्यति प्रमार- लकसतम् अभयदेवी-2 यिषति 'उद्दवेहित्ति अपद्रावयिष्यति, अथवा 'पमारिहिइ'त्ति मारयिष्यति 'उद्दवेहिइत्ति उपद्वान् करिष्यति आञ्छिया वृत्तिा दिहिडपति ईषत छेत्स्थति 'विच्छिदेहिड'त्ति विशेषेण विविधतया वा छेत्स्यति 'भिदिहिह'त्ति स्फोटयिष्यति पात्रापेक्षमे- ॥६९१॥ | तत् 'अवहरि हिद'त्ति अपहरिष्यति-उद्दालयिष्यति 'निन्नगरे करेहिति'त्ति निगरान्' नगरनिष्क्रान्तान् करिष्यति, ||
'रजस्स वत्ति राज्यस्य वा, राज्यं च राजादिपदार्थसमुदायः, आह च-"स्वाम्यमात्यश्च राष्ट्रं च, कोशो दुर्ग बलं सुहृत् ।। | सप्ताङ्गमुच्यते राज्य, बुद्धिसत्त्वसमाश्रयम् ॥१॥" राष्ट्रादयस्तु तद्विशेषाः, किन्तु राष्ट्र-जनपदैकदेशः, 'विरमंतु णं देवा-15
णुप्पिया ! एअस्स अट्ठस्स अकरणयाए'त्ति विरमणं किल वचनाद्यपेक्षयाऽपि स्थादत उच्यते-अकरणतया-करणनि-1 ४ पेधरूपतया । 'विमलस्स'त्ति विमलजिनः किलोत्सर्पिण्यामेकविंशतितमः समवाये दृश्यते स चावसर्पिणीचतुर्थजिनस्थाने द प्राप्नोति तस्माचार्वाचीनजिनान्तरेषु बहवः सागरोपमकोटयोऽतिकान्ता लभ्यन्ते, अयं च महापद्मो द्वाविंशतेः सागरोप|माणामन्ते भविष्यती दुःखगममिदं, अथवा यो द्वाविंशतेः सागरोपमाणामन्ते तीर्थकृदुत्सर्पिण्या भविष्यति तस्यापि विमल इति नाम संभाव्यते, अनेकाभिधानाभिधेयत्वान्महापुरुषाणामिति, 'पउप्पए'त्ति शिष्यसन्तानः, 'जहा धम्मघोसस्स वन्न
ओ'त्ति यथा धर्मघोषस्य-एकादशशतैकादशोद्देशकाभिहितस्य वर्णकस्तथाऽस्य वाच्यः, स च 'जाइसंपन्ने कुलसंपन्ने || बलसंपन्ने' इत्यादिरिति 'रहचरिय'ति रथचर्चा 'नोल्लावेहिइत्ति नोदयिष्यति-प्रेरयिष्यति सहितमित्यादय एकार्थाः ।।
अनुक्रम
AAAAX
[६५५
॥६९
॥
-६५७]
गोशालक-चरित्रं
~291