SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५७-५५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५५७-५५९] माणमेवार्थ केचिन्मन्यन्ते, अन्ये त्याहुः-कपोतकः-पक्षिविशेषस्तद्वद् ये फले वर्णसाधात्ते कपोते-कूष्माण्डे ह्रस्वे कपोते कपोतके ते च ते शरीरे बनस्पतिजीवदेहत्वात् कपोतकशरीरे, अथवा कपोतकशरीरे इच धूसरवर्णसाधादेव कपोतकशरीरे कूष्माण्डफले एव ते उपसंस्कृते-संस्कृते तेहिं नो अट्ठो'त्ति बहुपापत्वात् 'पारिआसिए'त्ति परिवासितं ह्यरतनमित्यर्थः, 'मज्जारकडए'इत्यादेरपि केचित् श्रूयमाणमेवार्थं मन्यन्ते, अन्ये वाहुः-भाजीरो-वायुविशेषस्तदुपशमनाय कृतं-संस्कृतं माजोरकृतम्, अपरे त्वाहुः-माजारो-विरालिकाभिधानो वनस्पतिविशेषस्तेन कृतं-भावितं यत्तत्तथा, किं तत् ? इत्याह'कुर्कुटकमांसकं' बीजपूरकं कटाहम् 'आहराहित्ति निरवद्यत्वादिति। 'पत्तगं मोएति'त्ति पात्रक-पिठरकाविशेष मुञ्चति सिक्कके उपरिकृतं सत्तस्मादवतारयतीत्यर्थः 'जहा विजयस्स'त्ति यथा इहैव-इह शते विजयस्य वसुधाराद्युक्तं एवं तस्या अपि वाच्यमित्यर्थः, 'बिलमिवेत्यादि 'बिले इव' रन्ध्र इव पन्नगभूतेन' सर्पकल्पेन 'आत्मना' करणभूतेन 'तं' सिंहानगारोपनीतमाहार शरीरकोष्ठ के प्रक्षिपतीति 'हढे'त्ति 'हृष्टः' निर्व्याधिः 'अरोगे'त्ति निष्पीडः 'तहे हढे जाए'त्ति 'तुष्ट' तोपवान् 'हृष्टः' विस्मितः, कस्मादेवम् ? इत्याह-समणे इत्यादि हट्टेत्ति नीरोगो जात इति । 'भारग्गसो यत्ति भारपरिमाणतः, भारश्च-भारकः पुरुषोद्वहनीयो विंशतिपलशतप्रमाणो वेति, 'कुंभग्गसो य'त्ति कुम्भो-जघन्य आढकानां पट्या मध्यमस्वशीत्या उत्कृष्टः पुनः शतेनेति, 'पउमवासे य रयणवासे य वासे वासिहिति'त्ति 'वर्षः' वृष्टिवर्षिष्यति, किंविधः? इत्याह-'पद्मवर्षः' पद्मवर्परूपः, एवं रलवर्ष इति, 'सेएत्ति श्वेतः, कथंभूतः -'संखदलविमलसन्निगासेत्ति शङ्खस्य यद्दल-खण्डं तलं वा तद्रूपं विमलं तत्संनिकाशः-सदृशो यः स तथा, प्राकृतत्वाच्चैवं समासः, 'आउसि 456-05RECE5-25645% दीप अनुक्रम [६५५-६५७] व्या०1१६ गोशालक-चरित्रं ~290
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy