SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५७-५५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: IP प्रत सूत्रांक [५५७-५५९] व्याख्या-1 चमाई ठिती पमत्ता । से णं भंते ! सुमंगले देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिजिशहिति जाव|१५ गोशाप्रज्ञप्तिः अंतं करेति (सूत्रं ५५९)। लकशतम् अभयदेवी- 'साण(ल)कोहए नामं चेईए होत्था बन्नओत्ति तद्वर्णको वाच्यः स च 'चिराईए'इत्यादि 'जाव पुढविसिलापया वृत्तिः २ ओत्ति पृथिवीशिलापट्टकवर्णकं यावत् स च तस्स णं असोगवरपायवस्स हेट्ठा इसिंखंधीसमल्लीणे'इत्यादि ॥६९०॥ 'मालुयाकच्छए'त्ति मालुका नाम एकास्थिका वृक्षविशेषास्तेषां यत्कक्ष-गहनं तत्तथा । 'विउले'त्ति शरीरव्यापकत्वात् || 'रोगायके'त्ति रोगः-पीडाकारी स चासावातश्च-व्याधिरिति रोगातङ्कः 'जजल्ले ति उज्ज्वलः पीडापोहलक्षणविपक्षलेशे-|| 18|| नाप्यकलङ्कितः, यावत्करणादिदं दृश्य-तिउले' त्रीन्-मनोवाकायलक्षणानर्थास्तुलयति-जयतीति त्रितुलः 'पगादे' प्रकर्ष वान् 'ककसे' कर्कशद्रव्यमिवानिष्ट इत्यर्थः 'कडए' तथैव चंडे' रौद्रः 'ति' सामान्यस्य झगितिमरणतः 'दक्खे'त्ति दुःखो दुःखहेतुत्वात् 'दुग्गे'त्ति कचित् तत्र च दुर्गमिवानभिभवनीयत्वात्, किमुक्तं भवति ?-'दुरहियासेत्ति दुरधिसद्यः सोदुमशक्य इत्यर्थः 'दाहयतीए'त्ति दाहो व्युत्क्रान्तः-उत्पन्नो यस्य स स्वार्थिककप्रत्यये दाहव्युत्क्रान्तिकः 'अ| वियाईति अपिचेत्यभ्युच्चये 'आई'ति वाक्पालङ्कारे 'लोहियवच्चाइंपित्ति लोहितवर्चास्यपि-रुधिरात्मकपुरीपाण्यपि करोति किमन्येन पीडावर्णनेनेति भावः, तानि हि किलात्यन्तवेदनोत्पादके रोगे सति भवन्ति,'चाउवएणं'ति चातुर्वर्ण्य-ग्राम- || PM ट ॥६९०॥ णादिलोकः, 'झाणतरियाए'त्ति' एकस्य ध्यानस्य समाप्तिरन्यस्यानारम्भ इत्येषा ध्यानान्तरिका तस्यां 'मणोमाणसि-18 एण'ति मनस्येव न बहिर्वचनादिभिरप्रकाशितत्वात् यन्मानसिकं दुःखं तन्मनोमानसिकं तेन 'दुवे कवोया'इत्यादेः श्रूय-16 PRAKAR दीप अनुक्रम [६५५ -६५७ ForFReasFINAaponr गोशालक-चरित्रं ~289~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy