________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५७-५५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५५७-५५९]
दीप
# ASSESSES SEX
||जह ते तदा सुनक्खत्तेणं अण० जाव अहियासियं, जइ ते तदा समणेणं भगवया महावीरेणं पभुणावि जाव || अहियासियं, तं नो खलु ते अहं तहा सम्मं सहिस्सं जाच अहियासिस, अहं ते नवरं सहयं सरहं ससारहियं तवेणं तेएक एगाहर्च कूडाहचं भासरासिं करेजामि, तए णं से विमलवाहणे राया सुमंगलेणं अणगारेणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अणगारं तच्चंपि रहसिरेणं णोल्लावेहिति, || तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा तचंपि रहसिरेणं नोल्लाविए समाणे आसुरुत्ते जाव मिसि-18 | मिसेमाणे आयावणभूमीओ पचोरुभइ आ०२ तेयासमुग्धाएणं समोहनिहिति तेया० २ सत्तट्ट पयाई पच्चोसकिहिति सत्तट्ट०२ विमलवाहणं रायं सहयं सरहं ससारहियं तवेणं तेएणं जाव भासरासिं करेहिति । सुमंगले णं भंते । अणगारे विमलवाहणं रायं सहयं जाव भासरासिं करेत्ता कहिं गच्छिहिति कहिं उववजिहिति ?, गोयमा ! सुमंगले अणगारे णं विमलवाहणं रायं सहयं जाव भासरासिं करता बहहिं चउत्थ छट्ठ|हमदसमदुवालसजावविचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बदइं वासाई सामन्नपरियागं पाउणेहि रत्ता मासियाए संलेहणाए सहि भत्ताए अणसणाए जाच छेदेता आलोइयपडिकंते समाहिपत्ते उहुं चंदिमजाव गेविजविमाणावाससयं वीयीवइत्ता सबसिद्धे महाविमाणे देवत्ताए उववजिहिति, तत्थ णं देवाणं अजहन्नम|णुकोसेणं तेत्तीसं सागरोचमाई ठिती प०, तत्थ णं सुमंगलस्सवि देवस्स अजहन्नमणुकोसणं तेत्तीसं सागरो
अनुक्रम
[६५५
-६५७]
गोशालक-चरित्रं
~288