SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५७-५५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५५७-५५९] टीप व्याख्या- रस्स नगरस्स पहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं सुभूमिभागे नाम उजाणे भविस्सइ सबोज्यो प्रज्ञप्तिः वन्नओ। तेणं कालेणं तेणं समएणं विमलस्स अरहओ पउप्पए सुमंगले नाम अणगारे जाइसंपन्ने जहा लकशते अभयदेवी- धम्मघोसस्स चन्नओ जाव संखित्तविउलतेयलेस्से तिन्नाणोवगए सुभूमिभागस्स उजाणस्स अदूरसामंते छ8-14 गोशालकया वृत्ति | छटेणं अणि जाव आयावेमाणे विहरिस्सति । तए णं से विमलवाहणे राया अन्नया कदायि रहचरियं । गतिविमल॥१८॥ IAS काउं निजाहिति, तए णं से विमलचाहणे राया सुभूमिभागस्स उजाणस्स अदूरसामंते रहचरियं करेमाणे | वाहनभवसुमंगलं अणगारं छटुंछट्टेणं जाव आयावेमाणं पासिहिति पा०२ आसुरुत्ते जाच मिसिमिसेमाणे सुमंगलं श्च सू ५५९ अणगारं रहसिरेणं [अन्धानम् १००००] णोल्लावेहिति, तए णं से सुमंगले अणगारे विमलवाहणेणं रन्ना रहसिरेणं नोल्लाविए समाणे सणियं २ उद्देहिति उ०२ दोचंपि उहुं पाहाओ पगिज्झिय जाव आयावेमाणे विहरिस्सति, तए णं से विमलवाहणे राया सुमंगलं अणगारं दोचपि रहसिरेणं णोल्लावेहिति, तए णं से सुमंगले अणगारे विमलवाहणेणं रन्ना दोचंपि रहसिरेणं णोल्लाविए समाणे सणियं २ उद्देहिति उ०२ जाओहिं पउंजति २त्ता विमलवाहणस्स रणो तीतद्धं ओहिणा आभोएहिति २त्ता विमलवाहणं रायं एवं वहिति-नो खलु तुमं विमलवाहणे राया नो खलु तुर्म देवसेणे राया नो खलु तुमं महापउमे राया, ॥६८९॥ तुमण्णं इओ तचे भवग्गहणे गोसाले नाम मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेच कालगए, सात जति ते तदा सवाणुभूतिणा अणगारेणं पभुणावि होऊणं संम्मं सहियं खमियं तितिक्खयं अहियासियं अनुक्रम [६५५ -६५७] गोशालक-चरित्रं ~287
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy