________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५७-५५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५५७-५५९]
दीप
अप्पेगतियाणं छविच्छेदं करेहिति अप्पेगतिए पमारेहिह अप्पेगतियाणं उद्दवेहिति अप्पेगतियाण वत्थं पाडगह कंबलं पायपुंछणं आच्छिदिहिति विञ्छिदिहिति भिंदिहिति अवह रिहिति अप्पेगतियाणं भत्तपाणं
वोच्छिदिहि ति अप्पेगतिए णिन्नगरे करेहिति अप्पेगतिए निविसए करेहिति, तए णं सयदुवारे नगरे बहवे 8 द राईसरजाव वविहिति-एवं खलु देवाणु विमलवाहणे राया समणेहिं निग्गंधेहि मिच्छ विप्पडिवन्ने अप्पे-द
गतिए आउस्सति जाव निविसए करेति, तं नो खलु देवाणुप्पिया! एयं अम्हं सेयं नो खलु एयं विमलवाहणस्स रन्नो सेयं नो खलु एयं रजस्स वा रहस्स वा बलस्स चा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयं जणं विमलवाहणे राया समणेहिं निग्गंथेहि मिच्छ विप्पडिवन्ने, तं सेयं खलु देवाणुप्पिया ! अम्हं विमलवाहणं रायं एयम8 विनवित्तएत्तिकटु अन्नमन्नस्स अंतियं एयमझु पटिमुणेति अं०२जेणेच विमलवाहणे राया तेणेव उ०२ करयलपरिग्गहियं विमलवाहणं रायं जएणं विजएणं वद्धाति ज.२एवं | व-एवं खल्लु देवाणु समणेहिं निग्गंथेहि मिच्छ विप्पडिवन्ना अप्पेगतिए आउस्संति जाव अप्पेगतिए निविसए करेंति, तं नो खलु एयं देवाणुप्पियाण सेयं नो खलु एयं अम्हं सेयं नो खलु एयं रजस्स वा जाव! | जणवयस्स वा सेयं जणं देवाणुप्पिया ! समणेहिं निग्गंथेहि मिच्छ विपडिबन्ना तं विरमंतु णं देवाणुप्पिया! दएअस्स अट्ठस्स अकरणयाए, तए णं से विमलवाहणे राया तेहिं पहहिं राईसरजाव सत्यवाहप्पभिईहिं
एयम विन्नत्ते समाणे नो धम्मोत्ति नो तवोत्ति मिच्छा विणएणं एयमह पडिमुणेहिं ति, तस्स णं सयदुवा-2
अनुक्रम
[६५५
-६५७]
गोशालक-चरित्रं
~286