SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर-शतक [-], उद्देशक [२], मूलं [४४१-४४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४४१-४४३] & होइ सवजोगाणं । जैसिपि असंपत्ती न य तेसि अजोग्गया होइ ॥७॥ किं पुण जा संपत्ती सा नियमा होइ जोग्गरु खाणं । न य होइ अजोग्गाणं एमेव य भवसिझणया ॥ ८॥ सिझिस्संति य भवा सबेवित्ति भणियं च जे पहुणा तंपि य एयाएच्चिय दिहीऍ जयंतिपुच्छाए ॥९॥ भव्यानामेव सिद्धिरित्येतया दृष्ट्या-मतेनेति ॥ "अहवा पडुच्च कालं, न सबभवाण होइ वोच्छित्ती। तीतणागयाओ अद्धाओ दोवि तुल्लाओ ॥ १०॥ सत्थातीतद्धाए सिद्धो एको अर्णत-14 | भागो सिं । कामं तावइओ च्चिय सिज्झिहिइ अणागयद्धाए ॥ ११॥ ते दो अणंतभागा हो सोच्चिय अर्णतभागो सिं । एवंपि सबभवाण सिद्धिगमणं अणिद्दिई ॥ १२॥" तौ द्वावप्यनन्तभागौ मीलितौ सर्वजीवानामनन्त एव भाग इति, यत्पुनरिदमुच्यते-अतीताद्धातोऽनागताद्धाऽनन्तगुणेति तन्मतान्तरं, तस्य चेदं वीज-यदि द्वे अपि ते समाने स्यातां तदा मुह दावतिक्रान्तेऽतीताद्धा समधिका अनागताद्धा च हीनेति हतं समत्वम् , एवं च मुहूर्त्तादिभिः प्रतिक्षणं क्षीय|माणाऽप्यनागताद्धा यतो न क्षीयते ततोऽवसितं ततः साऽनन्तगुणेति, यच्चोभयोः समत्वं तदेवं यथाऽनागताद्धाया अपि सन्ति ॥ ६॥ नैव च सर्वेषां योग्यानां प्रतिमोत्पादनसम्पत्तिर्भवति । येषामध्यसम्प्राप्तिनं च तेषामयोग्यता भवति ॥ ७ ॥ किं पुनर्या | सम्प्राप्तिः सा नियमाद् योग्यवृक्षाणां भवति नैवायोग्याना एवमेव च सर्वभव्यसिद्धिरपि ॥ ८॥ सर्वेऽपि भव्याः सेत्स्यन्तीति प्रभुणा | यद्भणितं तदप्यनयैव दृष्ट्या जयन्तीपृच्छायाम् ॥९॥ १-अथवा कालं प्रतीत्य सर्वभज्यानां व्युच्छिचिर्न भवति यतोऽतीतानागताद्धे द्वे अपि तुल्ये स्तः ॥ १० ॥ तत्रातीताद्धायां भन्यजीवानामनन्तभाग एकः सिद्धस्तावानेव चानागताद्वायां सेत्स्यति प्रकामम् ॥ ११ ॥ तौ | II द्वावपि अनन्तभागौ संमील्यैषामनन्तभागः स एवैव, एवमपि सर्वमव्यानां सिद्धिगमनं न निर्दिष्टम् ॥ १२ ॥ दीप अनुक्रम [५३४-५३६] 4545459460555 जयंति श्रमणोपासिका एवं तस्या प्रश्ना: -~-29~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy