________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [-], अंतर-शतक [-], उद्देशक [२], मूलं [४४१-४४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४४१-४४३]
text
व्याख्या-13 यस्मादेवं ततः कारणं-सिद्धेतुरन्यन्नव्यत्वातिरिक्त वाच्यं, तत्र सति सर्वभव्यनिर्लेपनप्रसङ्गादिति ॥"भन्नह तेसिमभ-18||१२ शतके प्रज्ञप्तिः
बेवि पइ अनिलेवणं न उ विरोहो । न उ सबभवसिद्धी सिद्धा सिद्धंतसिद्धीओ ॥२॥" अयमों-भण्यते अत्रो- २ उद्देशः अभयदेवी
त्तरं भव्यत्वमेव सिद्धिगमनकारणं न त्वन्यत्किश्चित्, तत्र च सत्यपि भव्यत्वे सिद्धिगमनकारणे 'तेषां' भव्यानाम् । गुरुताद्या या वृत्तिः 'अभव्यानपि प्रति' अभव्यानप्याश्रित्य 'अनिलेपनम्' अव्यवच्छेदः, अभव्यानवशिष्य यदव्यानां निलेपनमुक्कं तदपि
प्रश्नाः ॥५५९|| नेत्यर्थः 'न तु' न पुनरिहार्थे 'विरोधा' वाधाऽस्ति सिद्धान्तसिद्धत्वात् , एतदेवाह-न तु इत्यादि, न हि सर्वभव्य
सू४४३ सिद्धिः सिद्धा सिद्धान्तसिद्धेरिति ॥ "किह पुण भवबहुत्ता सवागासप्पएसदिता । नवि सिज्झिहिंति तो भणइ किंनु| भवत्तणं तेसिं १ ॥ ३ ॥ जइ होऊ णं भवावि केइ सिद्धिं न चैव गच्छति । एवं तेवि अभवा को व विसेसो भये तेसि || ॥४॥ भनाइ भयो जोगो दारुय दलियंति वावि पजाया । जोगोवि पुण न सिज्झइ कोई,रुक्खाइदिईता ॥ ५॥ पडि-17 माईणं जोगा बहवो गोसीसचंदणदुमाई । संति अजोगावि इह अन्ने एरंडभेंडाई॥६॥न य पुण पडिमुप्पायणसंपत्ती ||
१-भण्यते भव्यानामभव्यानपि प्रति तेषामनिलेपो न तु विरोधो यतः सिद्धान्तसिद्धेनं तु सर्पभव्यसिद्धिः सिद्धा ॥२॥२-कथं || |पुनर्भव्यबहुत्वात्सर्वाकाशप्रदेशदृष्टान्तात् नैव सेत्स्यन्ति तदा भण्यते तेषां किं भव्यत्वं पुनर्भवति ॥शा केचिद्या भूत्वाऽपि यदि सिद्धिं नैव | | | गच्छेयुरेवं तेऽप्यभव्याः को वा विशेषस्तयोर्मव्याभन्ययोर्भवेत् ॥ १॥ भण्यते भन्यो योग्यो दारु च दलिकमिति चापि पर्यायाः । योग्योऽपि पुनः कश्चिन्न सिद्धयति वृक्षादिदृष्टान्तात् ॥ ५ ॥ यहवो गोशीर्षचन्दनाद्याः प्रतिमानां योग्या द्रुमाः सन्ति अन्ये एरण्डभिण्डाद्या अयोग्या
Ch-44%E5545445%
दीप अनुक्रम [५३४-५३६]
||५५९॥
| जयंति श्रमणोपासिका एवं तस्या प्रश्ना:
~28~