SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५७-५५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५५७-५५९] व्याख्या-18 रूवे जाव परून्ने, से नूणं ते सीहा ! अढे समढे ?, हंता अस्थि, तं नो खलु अहं सीहा ! गोसालस्स मंखलि- १५ गोश प्रज्ञप्तिः पुत्तस्स तवेणं तेएणं अन्नाइढे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं, अहन्नं अन्नाई अद्धसोलस वा- लकशते अभयदेवी-|| साइं जिणे सुहस्थी विहरिस्सामि, तं गच्छह णं तुम सीहा ! मेढियगाम नगरं रेवतीए गाहावतिणीए गिह दसिंहाया वृत्तिः तत्थ णं रेवतीए गाहावतिणीए ममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अट्ठो, अस्थि से अन्ने नीतापधा | पारियासिए मजारकडए कुकुडमसए तमाहराहि एएणं अट्ठो, तए णं से सीहे अणगारे समणेणं भगवया|| दाहशमः ॥६८६॥ महावीरेणं एवं वुत्ते समाणे हद्वतुढे जाव हियए समणं भगवं महावीरं वं० नम०२० न० अतुरियमचवल सू ५५७ मसंभंतं मुहपोसिघ पडिलेहेति मु०२ जहा गोयमसामी जाव जेणेच समणे भ० मतेणेव उवा०२ समणं | भ.महा. वंदन.२समणस्स भ० महा० अंतियाओसाण(ल)कोट्टयाओ चेइयाओपडिनिक्खमति प०२अतुसरियजाच जेणेव मेंढियगामे नगरे तेणेव उवा०२ मेंडियगाम नगरं मज्झमझेणं जेणेव रेवतीए गाहावइणीए गिहे तेणेव उचा० २ रेवतीए गाहावतिणीए गिहं अणुप्पचिट्टे, तए णं सा रेवती गाहावतिणी सीहं अणगारं एजमाणं पासति पा०२ हहतुह खिप्पामेव आसणाओ अनुढेइ २ सीहं अणगारं ससट्ठ पयाई अणुगच्छह स०२तिक्खुत्तो आ०२ वंदति न०२ एवं बयासी-संदिसंतुणं देवाणुप्पिया । किमागमणप्पयोयणं, तए णं से सीहे अणगारे रेवति गाहावाणी एवं वयासी-एवं खलु तुमे देवाणुप्पिए ! समण भ. ॥१८॥ म. अहाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अत्थे, अस्थि ते अन्ने पारियासिए मज्जारकडए कुकुडम अनुक्रम [६५५ -६५७]] गोशालक-चरित्रं ~281
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy