________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५७-५५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५५७-५५९]
दीप
टेणं अनिक्वित्तेणं २ तवोकम्मेणं उहुंचाहा जाव विहरति, तए णं तस्स सीहस्स अणगारस्स झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव समुप्पज्जित्था-एवं खलु ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स सरीरगंसि विउले रोगायके पाउन्भूए उज्जले जाव छउमत्थे चेव कालं करिस्सति, वदिस्संति यणं अन्नतिधिया छउमत्थे चेव कालगए, इमेणं एयारूवेर्ण महया मणोमाणसिएणं दुक्खेणं अभिभूए । |समाणे आयावणभूमीओ पचोरुभइ आया०२ जेणेव मालुयाकच्छए तेणेव उवा० २ मालुयाकच्छगं अंतो २ अणुपविसइ मालुया०२ महया २ सद्देणं कुहुकुहस्स परुन्ने । अज्जोत्ति समणे भगवं महावीरे समणे निग्गंथे आमंतेति आ०२ एवं वयासी-एवं खलु अजो। ममं अंतेवासी सीहे नामं अणगारे पगइभद्दए तं चेव सर्व भाणियचं जाव परुन्ने, तं गच्छह णं अनो! तुझे सीह अणगारं सद्दह, तए णं ते समणा नि-2 |ग्गंधा समणेणं भगवया महावीरेणं एवं बुत्ता समणा समणं भगवं महावीरं वं० न०२ समणस्स भग० म० अंतियाओ साण(ल)कोहयाओ चेहयाओ पडिनिक्खमंति सा०२ जेणेव मालुयाकच्छए जेणेव सीहे अणगारे तेणेव उवागच्छन्ति २ सीहं अणगारं एवं बयासी-सीहा! धम्मायरिया सद्दावेंति, तए णं से सीहे अण-| गारे समणेहिं निग्गंथेहिं सद्धिं मालुयाकच्छगाओ पडिनिक्खमति प०२ जेणेव साण(ल)कोट्ठए चेइए जेणेव | समणे भगवं महावीरे तेणेव उवा०२समणं भगवं महावीरं तिक्खुत्तो आ०२जाव पज्जुवासति, सीहादि| समणे भगवं महावीरे सीहं अणगारं एवं वयासी-से नूर्ण ते सीहा ! झाणंतरियाए वट्टमाणस्स अयमेया
अनुक्रम
[६५५
-६५७]
गोशालक-चरित्रं
~280