SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५७-५५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५५७-५५९] दीप व्याख्या कुर्वन्ति तदा लोको जानाति नायं जिनो बभूव न चैते जिनशिष्या इत्येवमस्थिरौ पूजासत्कारौ स्यातामिति तयोः स्थिरी-18 १५गोशामंज्ञप्तिःकरणार्थम् 'अवगुणंति'त्ति अपावृण्वन्ति । लकशते अभयदेवी-|| तए णं सम० भ० म. अन्नया कदायि सावत्थीओ नगरीओ कोट्रयाओ चेदयाओ पडिनिक्खमति पटि०२ सिंहष्यों नीतौषधाया वृत्तिः यहिया जणवयविहारं विहरइ । तेणं कालेणं २ मेढियगामे नार्म नगरे होत्था बन्नओ, तस्स णं मेढियगामस्स दाहशमः ॥६८५॥ नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्य णं सालकोहए नाम चेहए होत्था वन्नओ जाव पुढविसि सू ५५७ लापट्टओ, तस्स णं सालकोट्ठगस्सणं चेइयस्स अदरसामंते एत्थ णं महेगे मालुयाकच्छए यावि होत्था किण्हे| | किण्होभासे जाव निकुरंगभूए पत्तिए पुफिए फलिए हरियगरेरिजमाणे सिरीए अतीव २ वसोभेमाणे | चिट्ठति, तत्थ णं मेंढियगामे नगरे रेवती नाम गाहावाणी परिवसति अहा जाव अपरिभूया, तए णं समणे भगवं महावीरे अन्नया कदायि पुवाणुपुर्षि चरमाणे जाव जेणेव मेंढियगामे नगरे जेणेव साण(ल)कोहे चेइए। ४|| जाच परिसा पडिगया। तए णं समणस्स भगवओ महावीरस्स सरीरगंसि विपुले रोगायंके पाउम्भूए उज्जले जाव दुरहियासे पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरति, अवियाई लोहियवच्चाइपि पकरेइ, चाउ-II बन्नं वागरेति-एवं खलु समणे भ० महा. गोसालस्स मंख लिपुत्तस्स तवेणं तेएणं अन्नाइट्टे समाणे अंती छण्हं मासाणं पित्तजरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्सति । तेणं कालेणं २ समणस्स दि भग० महा० अंतेवासी सीहे नाम अणगारे पगइभद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छटुंछ अनुक्रम [६५५ -६५७] गोशालक-चरित्रं ~279
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy