SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५५१-५५६] का लज्जाप्रकर्षवानित्यर्थः, भूमार्थेऽस्त्यर्थप्रत्ययोपादानात् । 'एगंतमंतेत्ति विजने भूविभागे यावदयपुलो गोशालकान्तिके नागच्छतीत्यर्थः 'संगारंति 'सङ्केतम्' अयंपुलो भवत्समीपे आगमिष्यति ततो भवानायकूणिकं परित्यजतु संवृतश्च भवत्वेवरूपमिति । 'तं नो खलु एस अंबकूणएत्ति तदिदं किलामास्थिकं न भवति यतिनामकल्प्यं यद्भवताऽऽम्रास्थिकतया विकल्पित, किन्विदं यद्भवता दृष्टं तदायत्वक्, एतदेवाह-'अंघचोयए णं एसे'त्ति इयं च निर्वाणममनकाले आश्रयणीयैव, त्वमानकत्वादस्या इति । तथा हल्लासंस्थानं यत्पृष्टमासीत्तद्दर्शयन्नाह-वंसीमूलसंठियत्ति इदं च बंशीमूलसंस्थितत्वं तृणगोवालिकायाः लोकप्रतीतमेवेति, एतावत्युक्ते मदिरामदविह्वलितमनोवृत्तिरसावकस्मादाह-वीणं दवाएहि रे वीरगा २' एतदेव द्विरावर्त्तयति, एतच्चोन्मादवचनं तस्योपासकस्य शृण्वतोऽपि न व्यलीककारणं जातं, यो हि | सिद्धिं गच्छति स चरम गेयादि करोतीत्यादिवचनैविमोहितमतित्वादिति । 'हंसलक्खणं ति हंसस्वरूपं शुक्लमित्यर्थः हंसचिहं चेति 'इहीसकारसमुदएणं' ऋक्या ये सत्काराः-पूजाविशेषास्तेषां यः समुदयः स तथा तेन, अथवा ऋद्धिसत्कार| समुदयैरित्यर्थः, समुदयश्च जनानां सदा, 'समणघायए'त्ति श्रमणयोस्तेजोलेश्याक्षेपलक्षणघातदानात् घातदो घातको वा, अत एव श्रमणमारक इति, 'दाहवर्कतीर'त्ति दाहोत्सत्त्या 'मुंबणं'ति वल्करजवा 'उद्रुभह'त्ति अवष्ठीव्यत-निष्ठीव्यत, कचित् 'उच्छुभह'त्ति दृश्यते तत्र चापशब्दं किञ्चिरिक्षपतेत्यर्थः 'आकविकदिति आकर्षवैकर्षिकाम्, 'पूया-18 सकारथिरीकरणट्टयाए'त्ति पूजासत्कारयोः पूर्वप्राप्तयोः स्थिरताहेतोः यदि तु ते गोशालकशरीरस्य विशिष्टपूजां न RAMACHAR दीप अनुक्रम [६४९-६५४] गोशालक-चरित्रं ~278~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy