SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५५१-५५६] दीप व्याख्या-18|| पुनरकरणात् , एतानि च किल निर्वाणकाले जिनस्यावश्यम्भावीनीति नास्त्येतेषु दोष इत्यस्य तथा नाहमेतानि दाहोपश- १५ गोशाप्रज्ञप्तिमायोपसेवामीत्यस्य चार्थस्य प्रकाशनार्थत्वादवद्यप्रच्छादनार्थानि भवन्ति, पुष्कलसंवर्तकादीनि तु बीणि बाह्यानि प्रकृता |लकशत अभयदेवी नुपयोगेऽपि चरमसामान्याजनचित्तरञ्जनाय चरमाण्युक्तानि, जनेन हि तेषां सातिशयत्वाच्चरमता श्रद्धीयते ततस्तैः सहोया वृत्तिः२ कानामाबकूणकपानकादीनामपि सा सुश्रद्धेया भवस्थिति बुद्ध्येति, 'पाणगाईति जलविशेषा व्रतियोग्याः 'अपाणयाईति ॥६८४॥ पानकसष्टशानि शीतलत्वेन दाहोपशमहेतवः 'गोपुट्ठए'त्ति' गोपृष्ठाद्यस्पतितं 'हत्यमद्दियंति हस्तेन मर्दित-मूदित मलित-8 मित्यर्थः यथैतदेवातन्यनिकोदक 'धालपाणए'त्ति स्थालं-बट्टू तसानकमिव दाहोपशमहेतुत्वात् स्थालपानकम् , उपलक्ष-I णत्वादस्य भाजनान्तरग्रहोऽपि दृश्यः, एवमन्यान्यपि नवरं त्वक्-छही सीम्बली-कलायादिफलिका, 'सुद्धपाणए'त्ति देवहस्तस्पर्श इति, 'दाथालय'त्ति उदकाई स्थालकं दावारगं'ति उदकवारक 'दाकुंभग'त्ति इह कुम्भो महान 'दाकलसं। ति कलशस्तु लघुतरः 'जहा पओगपए'ति प्रज्ञापनायां पोडशपदे, तत्र वेदमेवमभिधीयते-'भ, वा फणसं वा दा|| लिमं था इत्यादि 'तरुणगंति अभिनवम् 'आमग ति अपक्वम् 'आसगंसित्ति मुखे 'आपीडयेत्' ईपत् प्रपीडयेत् प्रक-2 र्षत इह यदिति शेषः 'कल सि कलायो-धान्यविशेषः सिंबलि'त्ति वृक्षविशेषः 'पुढविसंथारोवगए' इत्यत्र वर्चत इति माशंपी श्यः 'जे णं ते देवे साइजइ'त्ति यस्ती देवी 'स्वदते' अनुमन्यते 'संसित्ति स्वके स्वकीये इत्यर्थः । 'हल्लति ॥६८४॥ ४ गोवालिकातृणसमानाकारः कीटकविशेषः 'जाव सबन्न' इति इह यावस्करणादिदं दृश्यं-'जिणे अरहा कवली ति, | 'वागरण'ति प्रश्नः 'धागरित्तए सि प्रष्ट 'बिलिए'ति'व्यलीकितः सातव्यलीकः 'वि'त्ति ब्रीडाऽस्यास्तीति नीड: अनुक्रम [६४९-६५४] auratwasaram.org गोशालक-चरित्रं ~277
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy