________________
आगम
(०५)
प्रत
सूत्रांक
[५५१
-५५६]
दीप
अनुक्रम
[६४९
-६५४]
[भाग-१०] “भगवती”- अंगसूत्र -५ ( मूलं + वृत्ति:)
शतक [१५], वर्ग [–], अंतर् शतक [-], उद्देशक [-], मूलं [५५१-५५६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
गोशालक चरित्रं
| दिना गततेजाः क्वचित् स्वत एव नष्टतेजाः कचिदव्यक्तीभूततेजाः भ्रष्टतेजाः कचित्स्वरूपभ्रष्टतेजा ध्यामतेजा इत्यर्थः लुप्ततेजाः क्वचित् अद्धीभूततेजाः 'पल च्छेदने छिदिर द्वैधीभावे' इतिवचनात्, किमुक्तं भवति ?- 'विनष्टतेजा' निःसताकीभूततेजाः, एकार्था वैते शब्दा:, 'छंदेणं' ति स्वाभिप्रायेण यथेष्टमित्यर्थः 'निष्पट्टपसिणवागरणं' ति निर्गतानि स्पष्टानि | प्रश्नव्याकरणाणि यस्य स तथा तम् । 'रुंदाई पलोएमाणे ति दीर्घा दृष्टीर्दिक्षु प्रक्षिपन्नित्यर्थः, मानधनानां हतमानानां लक्षणमिदं, 'दीहुण्डाई नीसासमाणे'त्ति निःश्वासानिति गम्यते 'दाढियाए लोमाई'ति उत्तरोष्ठस्य रोमाणि 'अव 'ति कृकाटिकां 'पुयलिं परफोडेमाणे 'ति 'पुतती' पुतप्रदेशं प्रस्फोटयन् 'विणिडुणमाणे'त्ति विनिर्धुन्वन् 'हाहा अहो | हओऽहमस्सीतिकडु'त्ति हा हा अहो हतोऽहमस्मीति कृत्वा इति भणित्वेत्यर्थः 'अंबकूणहत्थगए' त्ति आम्रफलहस्त। गतः स्वकीयतपस्तेजोजनितदाहोपशमनार्थमाश्रास्थिकं चूषन्निति भावः, गानादयस्तु मद्यपानकृता विकाराः समवसेयाः, 'मट्टियापाणएणं'ति मृत्तिकामिश्रितजलेन, मृत्तिकाजलं सामान्यमप्यस्त्यत आह- 'आयंचणिओदपूर्ण'ति इह | टीका व्याख्या - आतम्यनिकोदकं कुम्भकारस्य यद्भाजने स्थितं तेमनाय मृन्मिश्रं जलं तेन । 'अलाहि पज्जंते'त्ति 'अलम्' अत्यर्थं 'पर्याप्तः' शक्तो घातायेति योगः घातायेति हननाय तदाश्रितत्रसापेक्षया 'वहाए'त्ति वधाय एतच्च तदाश्रितस्थावरापेक्षया 'उच्छायणयाए'त्ति उच्छादनतायै सचेतनाचेतनतद्गतवस्तूच्छादनायेति एतच्च प्रकारान्तरेणापि भवतीत्यग्नि| परिणामोपदर्शनायाह- 'भासीकरणयाए 'ति । 'वज्जरस'त्ति वर्जस्य - अवद्यस्य वज्रस्य वा मद्यपानादिपापस्येत्यर्थः 'चरमे'त्ति न पुनरिदं भविष्यतीतिकृत्वा चरमं तत्र पानकादीनि चत्वारि स्वगतानि, चरमता चैषां स्वस्य निर्वाणगमनेन
For Parts Only
~276~
waryrp