________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५५१-५५६]
व्याख्या- च्छेइ'त्ति नितरां दुष्टमभिधत्ते 'निच्छोडणाहिति त्यजास्मदीयांस्तीर्थकरालङ्कारानित्यादिभिः 'निच्छोडेइत्ति प्राप्तमर्थ र १५ गोशा
प्रज्ञप्तिः त्याजयतीति 'नटेसि कयाइ'त्ति नष्टः स्वाचारनाशात् 'असि' भवसि त्वं 'कयाइ'त्ति कदाचिदिति वितर्कार्थः अहमेवं लकशत अभयदेवी-5 मन्ये यदुत नष्टस्त्वमसीति 'विणटेसित्ति मृतोऽसि "भट्ठोसित्ति भ्रष्टोऽसि-सम्पदः व्यपेतोऽसि त्वं धर्मत्रयस्य योगया वृत्तिः पद्येन योगात नष्टविनष्टभ्रष्टोऽसीति 'नाहि तेत्ति नैव ते । 'पाईणजाणवए'त्ति प्राचीनजानपदः प्राच्य इत्यर्थः 'पचा॥१८॥
विए'त्ति शिष्यत्वेनाभ्युपगतः 'अन्भुवगमो पवज'त्ति वचनात्, 'मुंडाविए'त्ति मुण्डितस्य तस्य शिष्यत्वेनानुमननात् हासेहाविए'त्ति प्रतित्वेन सेधितः प्रतिसमाचारसेवायां तस्य भगवतो हेतुभूतत्वात् 'सिक्खाथिए'त्ति शिक्षितस्तेजो
लेण्याद्युपदेशदानतः 'बहुस्सुईकए'त्ति नियतिवादादिप्रतिपत्तिहेतुभूतत्वात् 'कोसलजाणथए'त्ति अयोध्यादेशोत्पन्नः । 'वाउकलियाइ वत्ति वातोत्कलिका स्थित्वा २ यो वातो वाति सा वातोत्कलिका 'वायमंडलियाइ वत्ति मण्डलिकाभियों |वाति 'सेलंसि वा' इत्यादी तृतीयार्थे सप्तमी 'आवरिजमाणि'त्ति स्खल्यमाना 'निवारिजमाणि'त्ति निवर्त्यमाना || 'नो कमइत्ति न क्रमते' न प्रभवति 'नो पक्कमइ'त्तिन प्रकर्षेण क्रमते 'अंचितांचिंति अश्चिते-सकृद्गते अश्चितेन वा-सकृद्गतेन देशेनाञ्चिः-पुनर्गमनमञ्चिताञ्चिः, अथवाऽभ्या-गमनेन सह आश्चिः-भागमनमच्याञ्चिर्गमागम इत्यर्थः तां करोति | 'अन्नाइडे'त्ति 'अन्वाविष्टः' अभिव्याप्तः 'सुहत्थि'त्ति सुहस्तीव सुहस्ती 'अहप्पहाणे जणे'त्ति यथाप्रधानो जनो यो यः ।। प्रधान इत्यर्थः, 'अगणिझामिए'त्ति अग्निना ध्मातो-दग्धो ध्यामितो या ईपद्दग्धः 'अगणिझूसिए'त्ति अग्निना सेवितः क्षपितो वा 'अगणिपरिणमिए'सि अग्निना परिणामितः-पूर्वस्वभावत्याजनेनात्मभावं नीतः, ततश्च हततेजा धूल्या
%94%2544%
अनुक्रम [६४९-६५४]
॥६८॥
wirwaimarary.org
गोशालक-चरित्रं
~275