________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५७-५५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५५७-५५९]
दीप
|सए एपमाहराहि, तेणं अट्ठो, तए णं सा रेवती गाहावाणी सीहं अणगार एवं वयासी-केस णं सीहा ! & से णाणी वा तवस्सी वा जेणं तव एस अहे मम ताव रहस्सकडे हवमकखाए जओ णं तुमं जाणासि ? एवं | जहा खंदए जाव जओ णं अहं जाणामि, तए णं सा रेवती गाहावतिणी सीहस्स अणगारस्स अंतियं | एयमहूँ सोचा निसम्म हडतुट्ठा जेणेव भत्तघरे तेणेव उवा०२ पत्तगं मोएति पत्तगं मोएता जेणेव सीहे। अणगारे तेणेव उवा०२ सीहस्स अणगारस्स पडिग्गहगंसि तं सर्व संम निस्सिरति, तए णं तीए रेवतीए। गाहावतिणीए तेणं दषसुद्धणं जाथ दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए निबद्धे जहा विजयस्स जाव जम्मजीवियफले रेवतीए गाहावतिणीए रेवती०२, तए णं से सीहे अणगारे रेवतीए गाहावति|णीए गिहाओ पडिनिक्खमति०२ मेंडियगाम नगरं मझमज्झेणं निग्गच्छति निग्गच्छइत्ता जहा गोयमसामी जाव भत्तपाणं पडिदंसेति २समणस्स भगवओ महावीरस्स पाणिसि तं सचं संमं निस्सिरति, तए |णं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने विलमिव पन्नगभूएणं अप्पाणेणं तमाहारं सरीर
कोहगंसि पक्खिवति, तए णं समणस्स भगओ महावीरस्स तमाहारं आहारियस्स समाणस्स से विपुले रोगाभयंके खिप्पामेव उवसमं पत्ते हट्टे जाए आरोगे बलियसरीरे तुट्टा समणा तुट्ठाओ समणीओ तुट्ठा सावया"
तुहाओ सावियाओ तुहा देवा तुट्ठाओ देवीओ सदेवमणुयासुरे लोए तुट्टे हढे जाए समणे भगवं महावीरे हट्ट २।(सूत्र ५५७) भंतेत्ति भगवंगोयमे समणं भगवं महावीरं वंदति नम०२एवं वयासी-एवं खलु देवाणुपियाणं
अनुक्रम
1594ACCIENC4-5
[६५५
-६५७]
गोशालक-चरित्रं
~282