________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५५१-५५६]
+SACKGROCASE
ओवासगस्स दोचंपि अयमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था-एवं खलु ममं धम्मायरिए धम्मोवदेसए गोसाले मंखलिपुत्ते उष्पन्ननाणदंसणधरे जाव सबन्नू सबदरिसी इहेच सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीषियसंघसंपरिबुडे आजीवियसमएणं अप्पाणं भावमाणे विहरइ, तं सेयं । खलु मे कल्लं जाव जलंते गोसालं मखलिपुत्तं वंदित्ता जाव पञ्जुवासेत्ता इमं एयारूवं चागरणं वागरित्तएतिकटु एवं संपेहेति एवं०२कल्लं जाव जलते पहाए कयजाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाछाओ पडिनिक्खमति सा०२पायविहारचारेणं सावत्थि नगरिं मझमज्झेणं जेणेष हालाहलाए कुंभकारीए| कुंभकारावणे तेणेव उवाग०२ पासह गोसालं मखलिपुत्तं हालाहलाए कुंभकारीए कुंभकारावणंसि अंवकूण-| गहत्थगयं जाव अंजलिकमं करेमाणं सीयलयाएणं मट्टिया जाव गायाई परिसिंचमार्ण पासह २ लज्जिए| विलिए बिडे सणियं२ पच्चोसकर, तए णं ते आजीविया थेरा अयंपुलं आजीवियोवासगं लज्जियं जाव पचो-1* सकमाणं पासह पा०२एवं वयासी-एहि ताव अर्थपुला! एत्तओ, तएणं से अयंपुले आजीवियोवासए आजीवि-| यथेरेहिं एवं बुत्ते समाणे जेणेव आजीविया घेरा तेणेव उवागच्छद तेणेव०२ आजीविए धेरे वंदति नम-टू सति २ नचासन्ने जाव पजुचासइ, अयंपुलाइ आजीविया थेरा अर्यपुलं आजीवियोवासगं एवं व० से नूर्ण ते| अयंपुला ! पुवरत्तावरत्तकालसमयंसि जाव किंसंठिया हल्ला पण्णत्ता, तए णं तव अयंपुला ! दोचंपि अय-| मेयातं चेव सदंभाणियत्वं जाव सावधि नगरिं मझमझेणं जेणेव हालाहलाए कुंभकारीए कुंभकारा
दीप
अनुक्रम [६४९-६५४]
X
For P
OW
गोशालक-चरित्रं
~270