________________
आगम
(०५)
प्रत
सूत्रांक
[५५१
-५५६]
दीप
अनुक्रम
[६४९
-६५४]
[भाग-१०] “भगवती”- अंगसूत्र -५ ( मूलं + वृत्ति:)
शतक [१५], वर्ग [–], अंतर् शतक [-], उद्देशक [-], मूलं [५५१-५५६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २
||६८०||
लगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीयलगं उल्लगं हत्थेहिं परामुसइ न य पाणियं पियह् सेत्तं थालपाणए, से किं तं तथापाणए १, २ जण्णं अंयं वा अंबाडगं वा जहा पओगपदे जाव बोरं वा तिंदुरु [वा [तरुयें] वा तरुणगं वा आमगं वा आसगंसि आवीलेति वा पवीलेति वा न य पाणियं पियइ सेतं तयापाणए, से किं तं सिंथलिपाणए १, २ जण्णं कलसंगलियं वा मुग्गसिंगलियं वा माससंगलियं वा सिंबलिसंगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वा ण य पाणियं पियति सेत्तं सिंबलिपाणए, से किं तं सुद्धपाणए ?, सु० जपणं छम्मासे सुद्धखाइमं खाइति दो मासे पुढविसंथारोवगए थ दो मासे कट्टसंधारोषगए दो मासे दग्भसंधारोबगए, तस्स णं बहुपडिनाणं छण्हं मासाणं अंतिमराइए इमे दो देवा महट्टिया जाब महेसक्खा अंतियं पाउ भवति, तं०-पुन्नभद्देय माणिभदे य, तए णं ते देवा सीयलए हिं उल्लएहिं हत्थेहिं गायाई परामुखंति जे णं ते देवे साइज्जति से णं आसीविसत्ताए कम्मं पकरेति जेणं ते देवे नो साइज्जति तस्स णं संसि सरीरगंसि अगणिकाए संभवति, से णं सरणं तेएणं सरीरगं झामेति स० २ तओ पच्छा सिज्झति जाव अंतं करेति, सेन्तं सुद्धपाणए । तत्थ णं सावत्थीए नयरीए अयंपुले णामं आजीविओवासए परिवसइ अड्डे जाव अपरिभूए जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावेमाणे विहरति, तए णं तस्स अयंपुलस्स आजीविओवासगस्स अन्नया कदायि पुद्दरत्तावरतकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था - किंसंठिया हल्ला पण्णत्ता?, तए णं तस्स अयंपुलस्स आजी
Eucation Intern
गोशालक चरित्रं
For Parts Only
~ 269~
१५ गोशालकशते गोशालतेजोलेश्या
शक्तिः चर
माष्टकमयं
पुलागमश्च सू ५५४
॥ ६८०||