SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: S प्रत सूत्रांक [५५१-५५६] दीप गायमाणे अभिक्खणं नञ्चमाणे अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे सीयलएणं महि-द। यापाणएणं आयंचणिउदएणं गायाई परिसिंचमाणे विहरति (सूत्रं५५३)। अलोति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्सा एवं बयासी-जावतिएणं अज्जो गोसालेणं मखलिपुत्तेणं मम वहाए सरीरगंसि तेये निसट्टे से णं अलाहि पज्जते सोलसण्हं जणवयाणं, तं०-अंगाणं बंगाणं मगहाणं मलयाणं मालवगाणं अत्थाणं |वत्थाणं कोस्थाणं पादाणं लाढाणं बजाणं मोलीणं कासीणं कोसलाणं अवाहाणं सुंभुत्तराणं घाताए वहाए | उच्छादणयाए भासीकरणयाए, जंपिय अजो! गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कभकारावणंसि ||3|| |अंबकूणगहत्थगए मजपाणं पियमाणे अभिक्खणं जाच अंजलिकम्मं करेमाणे विहरइ तस्सवि य णं वजस्स | पच्छादणद्वयाए इमाई अट्ठ चरिमाई पनवेति, तंजहा-चरिमे पाणे चरिमे गेये चरिमे न चरिमे अंजलि& कम्मे चरिमे पोक्खलसंवहए महामेहे चरिमे सेयणए गंधहत्थी चरिमे महासिलाकंटए संगामे अहं च ण इमीसे | ओसप्पिणीए चउचीसाए तिस्थकराणं चरिमे तिस्थकरे सिज्झिस्सं जाच अंतं करेस्संति, जंपि य अजो! गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाई परिसिंचमाणे विहरइ सस्सवि यणं| द्र वज्जस्स पच्छादणट्टयाए इमाईचत्तारि पाणगाई पनवेति, से किं तं पाणए?, पाणए चउबिहे पन्नत्ते, तंजहा-18 || गोपुट्ठए हत्यमद्दियए आयवतत्तए सिलापन्भट्ठए, सेत्तं पाणए, से किं तं अपाणए ?, अपाणए चउबिहे | पण्णत्ते, तंजहा-धाल पाणए तयापाणए सिंबलिपाणए सुद्धपाणए, से किं तं थालपाणए १, २ जपणं दाथा SCRECRACREAST अनुक्रम [६४९-६५४] गोशालक-चरित्रं ~268~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy