________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५५१-५५६]
मोचनं
दीप
व्याख्यापणं से गोसाले मंखलिपुत्ते समणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोतिजमाणे जाघ निप्पट्टपसिण १५गोशा
| वागरणे कीरमाणे आसुरुत्ते जाव मिसिमिसेमाणे नो संचाएति समणाणं निग्गंथाणं सरीरगस्स किंचि आवाहं लकशते अभयदेवी- वा बाबाहं वा उप्पाएत्तए छविच्छेदं वा करेत्तए, तए णं ते आजीविया थेरा गोसालं मंखलिपुत्तं समणेहि तेजोलेश्या
निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोएजमाणं धम्मियाए पडिसारणाए पडिसारिजमाण धम्मिएणं ॥६७९॥
|पडोयारेण य पडोयारेजमाणं अहेहि य हेऊहि य जाव कीरमाणं आसुरुत्तं जाव मिसिमिसेमाणं समणाणंद | निग्गंथाणं सरीरगस्स किंचि आवाहं वा वाबाहं वा छविच्छेदं वा अकरेमाणं पासंति पा० २ गोसालस्स है मंखलिपुत्तस्स अंतियाओ आयाए अवकमंति आयाए अवक्कमित्ता २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति ते. समर्ण भगवं महावीरं तिक्खुत्तो आ०२वंदति नम०२ समणं भगवं महावीरं उपसंप-15 जित्ताणं विहरंति, अस्धेगइया आजीविया थेरा गोसालं चेव मंखलिपुतं उघसंपज्जित्ताणं विहरति । तए णं
से गोसाले मखलिपुत्रो जस्सट्टाए हबमागए तमई असाहेमाणे रुंदाई पलोएमाणे दीहुण्हाई नीसासमाणे दादादियाए लोमाए लुंचमाणे अथर्ड कंड्यमाणे पुलिं पप्फोडेमाणे हत्थे विणिद्धणमाणे दोहिवि पाएहि || ॥७९॥
भूमि कोहेमाणे हाहा अहो! हओऽहमस्सीतिकट्ठ समणस्स भ. महा० अंतियाओ कोट्ठयाओ चेड्याओ ४|| पडिनिक्खमति प०२ जेणेव सावस्थी नगरी जेणेच हालाहलाए कुंभकारीए कुंभकारावणे तेणेव उवाग-II च्छइ ते०२ हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए मज्जपाणगं पियमाणे अभिक्खणं
-2
अनुक्रम [६४९-६५४]
-
0 6-06
ARAN
गोशालक-चरित्रं
~267