________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
RAN
प्रत सूत्रांक [५५१-५५६]
दीप
तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहुजणो अन्नमस्स एवमाइक्खइ जाव एवं परूवेई, एवं
खलु-देवाणुप्पिया! सावत्थीए नगरीए बहिया कोट्ठए चेइए दुवे जिणा संलवंति, एगे वयंति-तुमं पुर्षि कालं से करेस्ससि एगे वदंति तुमं पुर्विकालं करेस्ससि, तत्थ णं के पुण सम्मावादी के पुण मिच्छावादी ?, तस्थ णं जे से
अहप्पहाणे जणे से बदति-समणे भगवं महावीरे सम्मावादीगोसाले मखलिपुत्ते मिच्छावादी, अज्जोति समणे | भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासी-अज्जो से जहानामए तणरासीह वा कट्टरासीह वा पत्तरासीह घा तयारासीइ वा तुसरासीइ या भुसरासीइ वा गोमयरासीइ वा अवकररासीह वा अगणिशामिए अगणिझुसिए अगणिपरिणामिए हयतेये गयतेये नढतेये भट्टतेये लुसतेए विणट्ठतेये जाव एवामेव गोसाले मखलिपुत्ते मम वहाए सरीरगंसि तेयं निसिरेत्ताहयतेये गयतेये जाब विणढतेये जाए, तं देणं अजो! तुझे गोसालं मखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएह धम्मि०२ धम्मियाए पडिसारणाए पडिसारेह धम्मि०२ धम्मिएणं पडोयारेणं पडोयारेह धम्मि०२ अहेहि य हेहि य पसिणेहि य चागरणेहि य कारणेहि य निप्पट्ठपसिणवागरणं करेह, तए ण ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वदंति नमसंति वं० न० जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छति तेणेव २ गोसालं मखलिपुतं धम्मियाए परिचोयणाए पडिचोएंति ध०२ धम्मियाए पडिसाहरणाए पडिसाहरेंति |घ०२ धम्मिएणं पडोयारेणं पडोयारेति ध०२ अहेहि य हेऊहि य कारणेहि य जाव वागरणं वागरेंति । तए
अनुक्रम [६४९-६५४]
AS452-
गोशालक-चरित्रं
~266~