________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५५१-५५६]
दीप
व्याख्या-13 वा तं चेव जाव पज्जुवासेह, किमंग पुण गोसाला! तुम मए चेव पवाविए जावमए चेव बहुस्सुईकए ममं चेव मिच्छ १५ गोशाप्रज्ञप्तिः विप्पडिबन्ने ?,तं मा एवं गोसाला! जाव नो अन्ना, तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावी-16 लकशते अभयदेवी-|| रेणं एवं वृत्ते समाणे आसुरुत्ते ५ तेयासमुग्घाएणं समोहन्नइ तेपा० सत्तट्ठ पयाई पचोसका २ समणस्स | तेजोलेश्याया वृत्तिः भगवओ महावीरस्स वहाए सरीरगंसि तेयं निसिरति से जहानामए थाउक्कलियाइ वा वायमंडलियाइ चा ||
मोचन
सू५५३ ॥६७८॥ दासलास वा कुड्डास वा दसेलसि वा कुटुंसि वा धंभंसि वा थूभंसि वा आवरिजमाणी वा निवारिज्जमाणी वा सा णं तस्येव णो |
कमति नो पकमति एवामेव गोसालस्सवि मखलिपुत्तस्स तवे तेए समणस्स भगवओ महावीरस्स वहाए सरीरगंसि निसिढे समाणे से णं तत्थ नो कमति नो पकमति अंचि(पंर्चि) करेंति अंचि०२आयाहिणपयाहिणं| करेति आ०२ उहूं वेहासं उप्पइए, से णं तओ पडिहए पडिनियत्ते समाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणे २ अंतो २ अणुप्पविढे, तए णं से गोसाले मखलिपुत्ते सएणं तेएणं अन्नाइट्टे समाणे |समणं भगवं महावीरं एवं वयासी-तुमं णं आउसो ! कासवा ! मम तवेणं तेएणं अन्नाइडे समाणे अंतो + छह मासाणं पित्तज्जरपरिगयसरीरे दाहवकंतीए छउमत्थे चेव कालं करेस्ससि, तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-नो खलु अहं गोसाला तव तवेणं तेएणं अन्नाइहे समाणे अंतो छण्हं जाव
॥६७८1 3 कालं करेस्सामि अहन्नं अन्नाई सोलस वासाइं जिणे महत्थी विहरिस्सामि तुमं णं गोसाला ! अप्पणा चेव टासयेणं तेएणं अन्नाइटे समाणे अंतो सत्तरत्तस्स पित्तजरपरिगयसरीरे जाव छउमत्थे चेव कालं करेस्ससि.
अनुक्रम [६४९-६५४]
गोशालक-चरित्रं
~265