SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [५५१ -५५६] दीप अनुक्रम [६४९ -६५४] [भाग-१०] “भगवती”- अंगसूत्र -५ ( मूलं + वृत्ति:) शतक [१५], वर्ग [–], अंतर् शतक [-], उद्देशक [-], मूलं [५५१-५५६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः वया चैव मुंडाविए भगवया चेव सेहाविए भगवया चैव सिक्खाविए भगवया चैव बहुस्सुतीकए भगवओ वेव मिच्छ विप्पविन्ने, तं मा एवं गोसाला ! नारिहसि गोसाला ! सचैव ते सा छाया नो अन्ना, तए णं से गोसाले मंखलिपुत्ते सवाणुभूतिणामं अणगारेणं एवं वृत्ते समाणे आसुरुते ५ सवाणुमूर्ति अणगारं तवेणं तेएणं एगाहचं कूडाचं जाब भासरासिं करेति, तए णं से गोसाले मंखलिपुत्ते सवाणुमूर्ति अणगारं तवेणं तेएणं एगाहचं कुडाहचं जाव भासरासिं करेना दोघंपि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसइ जाव सुहं नत्थि । तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी कोसलजाणवए सुणक्खते णामं अणगारे पगहमदए विणीए धम्मायरियाणुरागेणं जहा सवाणुभूती तहेब जाव सचैव ते सा छाया नो अन्ना । तए णं से गोसाले मंखलिपुत्ते सुणक्खत्तेणं अणगारेण एवं युक्ते समाणे आसुरुते ५ सुनक्खतं अणगारं तवेणं तेएणं परितावे, तए णं से सुनक्खसे अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेपणं परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेष उवागच्छ २ समणं भगवन्तं महावीरं तिक्खुत्तो २ बंदर नमसह २ सयमेव पंच महवयाई आरुभेति स० २ समणाय समणीओ य खामेइ सम० २ आलोइयपडिकंते समाहिपत्ते आणुपुवीर कालगए। तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तं अणगारं तवेणं तेएणं परितावेसा तपि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसति स तं चैव जाव सुहं नत्थि । तए जं समणे भगर्व महावीरे गोसालं मंखलिपुतं एवं वयासी-जेवि ताव गोसाला ! तहारूवस्त समणस्स वा माहणस्स Education Internation गोशालक चरित्रं For Parts Only ~264~ www.andrary.org
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy