SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [५५१-५५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५५१-५५६] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः२ ॥६७७॥ दीप अनुक्रम [६४९-६५४] -ACSCGAR |गामेल्लएहि परम्भमाणे प०२ कत्थय गहुं वा दरिं वा दुग्गं वा णिन्न वा पचयं वा विसमं वा अणस्सादेमाणे १५ गोशा| एगेणं महं उन्नालोमेण वा सणलोमेण वा कप्पासपम्हेण वा तणमूएण वा अत्ताणं आवरेत्ताणं चिडेजा से हालकशते णं अणावरिए आवरियमिति अप्पाणं मन्नइ अप्पच्छपणे य पच्छण्णमिति अप्पाणं मन्नति अणिलुके णिलुन- स्तेनदृष्टामिति अप्पाणं मन्नति अपलाए पलायमिति अप्पाणं मन्नति एवामेव तुमंपि गोसाला! अणन्ने संते अन्न शान्तः आक्रोमिति अप्पाणं उपलभसि तं मा एवं गोसाला ! नारिहसि गोसाला! सचेच ते सा छाया नो अमा (सूत्रं |शःतेजोले श्यामोचन ५५१)। तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते ५ समणंद सू ५५१भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसति उचा० २ उच्चावयाहिं उद्धंसणाहिं उद्धंसेति उद्धंसेत्सा | ५५३ उचावयाहिं निम्भंछणाहिं निम्भंछेति उ०२ उच्चावयाहिं निच्छोडणाहिं निछोडेति उ०२एवं बयासी-जडेसि कदाइ विणद्वेसि कदाइ भट्ठोऽसि कयाइ नट्ठविणडे भट्टेसि कदायि अज्ज ! न भवसि नाहि ते ममाहितो ट्र सुहमस्थि (सूत्र ५५२)। तेणं कालेणं २ समणस्स भगवओ म. अंतेवासी पाईणजाणवए सवाणुभूती णामं अणगारे पगहभद्दए जाव विणीए धम्मायरियाणुरागणं एयमझु असदहमाणे उट्ठाए उद्वेति ७०२|| जेणेच गोसाले मंखलिपुत्से तेणेव उवा०२ गोसालं मखलिपुत्तं एवं वयासी-जेवि ताव गोसाला! तहारू- ६७७॥ | चस्स समणस्स वा माहणस्स वा अंतियं एगमवि आयरियं धम्मियं सुषपणं निसामेति सेवि ताव वंदति | नर्मसति जाव कल्लाणं मंगलं देवयं चेदयं पज्जुवासह किमंग पुण तुर्म गोसाला! भगवया चेव पदाविए भग-1 गोशालक-चरित्रं ~263
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy