SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग -1, अंतर्-शतक [-], उद्देशक [-], मूलं [५५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५५०] दीप अनुक्रम [६४८] त्वादिति, 'पाईणपडीणायए उदीणदाहिणविच्छिन्नेत्ति इहायामविष्कम्भयोः स्थापनामात्रस्वमवगन्तव्यं तस्य प्रतिपूर्ण चन्द्रसंस्थानसंस्थितत्वेन तयोस्तुल्यत्वादिति 'जहा ठाणपए'त्ति ब्रह्मलोकस्वरूपं तथा वाच्यं यथा 'स्थानपदे' प्रज्ञापना-2 ४ द्वितीयप्रकरणे, तश्चैव-पडिपुन्नचंदसंठाणसंठिए अचिमाली भासरासिप्पभे'इत्यादि, 'असोगव.सए' इत्यत्र ४ यावत्करणात् 'सत्तिवनवडेसए चंपगवडेंसए चूयवडेंसए मज्झे य बंभलोयव.सए'इत्यादि श्य, 'सुकुमालगभद्दलए'त्ति सुकुमारकश्चासौ भद्रश्च-भद्रमूर्तिरिति समासः, लकारककारौ तु स्वार्थिकाविति, 'मिउकुंडलकुंचियकेसए'त्ति मृदवः । कुण्डलमिव-दर्भादिकुण्डलकमिव कुञ्चिताश्च केशा यस्य स तथा 'महगंडतलकण्णपीढए'त्ति मृष्टगण्डतले कर्णपीठके-कर्णा-18 दभरणविशेषौ यस्य स तथा, 'देवकुमारसप्पभए'त्ति देवकुमारवत्सप्रभः देवकुमारसमानप्रभोवा यः स तथा कशब्दः स्वार्थिक इति, कोमारियाए पछज्जाए'त्ति कुमारस्येयं कौमारी सैव कौमारिकी तस्यां प्रवज्यायां विषयभूतायां सङ्ख्यान-धुद्धिं प्रतिलेभ इति योगः 'अविद्धकन्नए चेव'त्ति कुश्रुतिशलाकयाऽविद्धकर्णः-अव्युत्पन्नमतिरित्यर्थः । 'एणेजस्से त्यादि, इहैणकादयः8 है पञ्च नामतोऽभिहिताः द्वौ पुनरन्त्यौ पितॄनामसहिताविति । 'अलं थिरति अत्यर्थं स्थिरं विवक्षितकालं यावदवश्यस्थायि त्वात् 'धुवंति ध्रुवं तद्गुणानां ध्रुवत्वात् अत एवं धारणिज्जति धारयितुं योग्यम् , एतदेव भावयितुमाह-'सीए'इत्यादि, 8 एवंभूतं च तत् कुतः ? इत्याह-'थिरसंघयणं'ति अविघटमानसंहननमित्यर्थः 'इतिकट्ठत्ति 'इतिकृत्वा' इतिहेतो-४ द स्तदनुप्रविशामीति । तए णं समणे भगवं महावीरे गोसाल मंखलिपुत्तं एवं वयासी-गोसाला ! से जहानामए-तेणए सिया गोशालक-चरित्रं ~262
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy